________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
३७१४
चरक-संहिता। (वमनविरेचनभ्यामसिद्धिः वमितश्च विरिक्तश्च मन्दाग्निश्चापि लखितः। अग्निप्राणविवृद्धार्थ क्रमं पेयादिमाचरेत् ॥ ३०॥ बहुदोषस्य रूक्षस्य मन्दाग्नेरल्पमौषधम् । सोदावर्त्तस्य चोलिश्य दोषान् मार्ग निरुध्य च ॥ भृशमाध्मापयेन्नाभिं पृष्ठपार्श्वशिरोरुजाम् । श्वासविण्मूत्रवातानां सङ्गं कुर्यात् सुदारुणम् ॥ अभ्यङ्गस्वेदवादि सनिरूहानुवासनम् । उदावतहरं सर्व कर्माध्मानस्य शस्यते ॥ ३१ ॥ स्निग्धेन गुरुकोष्ठेन सामे बलवदौषधम् । क्षामेण मृदुकोष्ठेन श्रान्तेनाल्पबलेन च ॥ पीतं गत्वा गुदं साममाशु दोषं निरस्य च । तीव्रशूलां सपिच्छास्त्रां करोति परिकर्तिकाम् ॥ ३२ ॥ गङ्गाधरः-वमितश्चेत्यादि। पेयादि क्रम मण्डपेयाविलपीः क्रमेणाचरेत् ॥३०॥
गङ्गाधरः-विरेचनस्य मिथ्यायोगे आध्मानं व्यापदमाह-बहुदोषस्थेत्यादि। बहुदोषादेर्जनस्याल्पं विरेचनौषधं दोषानुत् क्लिश्य मार्ग निरुभ्य नाभि भृशमाध्मापयेत् । पृष्ठरुजादिकञ्च दारुणं कुय्योत् । तत्र चिकित्सामाहअभ्यक्रेत्यादि। आध्मानस्य विरेचनायोगजस्य कर्म शस्यते ॥३१॥
गङ्गाधरः-स्निग्धेनेत्यादिना परिकर्तिकां व्यापदमाह । स्निग्धादिना नरेश चक्रपाणि:-अम्लफलखादनन्तु अन्तःप्रविष्टजिह्वास्तब्धत्वहन्तृ । निःसृतामिति जिह्वाविशेपणम्। भतियोगेऽपि यथा पेयादिक्रमो भवति तदाह-वमितश्चेत्यादि ॥ २९ ॥३०॥
चक्रपाणि:-अयोगातियोगौ। आध्मानादिव्यापदां यथाक्रमं हेतुलिङ्गचिकित्सानिर्देशमाहबहुदोषस्येत्यादि। ए ब्यापदो भयोगातियोगयोरेव भवन्ति। अत एवोपकल्पानी" भतियोगायोगनिमित्तानिमानुपद्रवान विद्यात्। माध्मानं परिकर्तिका परिवावो इरकोपरोधन अङ्गग्रहो जीवादानं विभ्रंशः स्तम्भः कुम उपद्रवः" इति ग्रन्थेन एता दश व्यापदः । पीतं गत्वा गुमित्यादिना विरेचनातियोगजन्यपरिवर्तिका पक्का। बमनातियोगमा परिकत्तिका उपकल्पनीये एव वमनातियोगजन्यतया एवं उक्ता। तेव अनुकापि मन
For Private and Personal Use Only