________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
६४मण्याया]
सिद्धिस्थानम्।
३७१३ जागलैर्वा रसैर्भोज्यं पिच्छावस्तिञ्च दापयेत् । मधुरैरनुवास्यश्च सिद्धन क्षीरसपिषा ॥ २८॥ सोद्गारायां भृशं वम्यां मूर्छायां धान्यमुस्तयोः । समधुकाञ्जनं चूर्ण लेहयेन्मधुसंयुतम् ॥ वमतोऽन्तःप्रविष्टायां जिह्वायां कालग्रहाः। स्निग्धाम्ललवणैहृद्य षक्षीररसहिताः ॥ फलान्यम्लानि खादेयुस्तस्य चान्येऽग्रतो नराः। निःसृतान्तु तिलद्राक्षा-कल्कलिप्तां प्रवेशयेत् ॥ वाग्ग्रहानिलरोगेषु घृतमांसोपसाधिताम् । यवागू तनुकां दद्यात् स्नेहरवेदौ च बुद्धिमान् ॥ २६ ॥
सिद्धा पेयां समाक्षिकाम, तथा वर्च सांग्राहिकैः षड्विरेचनशताश्रितीयोक्तः मियादिभिदेशभिः पुरीषसंग्रहणीयः सिद्ध क्षीरञ्च भोज्यं दापयेत् । अथवा जाङ्गलमांसरसभोज्यं दापयेत् । एवं पिच्छावस्तिञ्च दापयेत् । पिच्छावस्तिरुक्ताशौरोगे। पिच्छावस्तिदानात् परं मधुरर्जीवनीयः सिद्धेन क्षीरोत्थसर्पिषानुवास्यश्चातिविरिक्तः ॥२८॥
गङ्गाधरः-सोद्गारायामित्यादि। धान्यमुस्तयोश्चूर्ण समधुकाञ्जनं मधु. संयुतं लेहयेत् । अञ्जनं रसाञ्जनम्। क्मत इत्यादि। स्निग्याम्ललवणः यूषक्षीरमांसरसान्यतमः कवडग्रहा हिताः। तस्य वमतोऽन्तनि विष्टजिहस्य नरस्याग्रतः सम्मुखे ये नरा अम्लानि फलानि खादेयुः। निस्तामित्यादि। वमतो नि मृतां जिहां तिलादिकल्कलिप्तां प्रवेशयेत्। वागग्रहेत्यादि। तस्य वागग्रहादिषु यवागू घृतादिसाधितां तनुकामघनां दद्यात्। स्नेहस्वेदौ च दद्यात् ॥२९॥
पविरेचनशताश्रितीयो:-प्रिया नन्ताम्रास्थि-कटङ्गलोधमोवरस समङ्गाघातकीपुष्प-पमापनकेशराणीत्युक्तः ॥२०॥
For Private and Personal Use Only