________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
३७१०
चरक-संहिता। [वमनविरेचनण्यापसिद्धिज्ञात्वा कोष्ठस्य गुरुतां लघुत्वं बलमेव च । अयोगे मृदु वा दद्यादौषधं तीक्ष्णमेव च ॥ वमनं न तु दुश्छईयां मृदुकोष्ठे विरेचनम् । पाययेदोषधं भूयो हन्यात् पीतं पुनर्हि तौ ॥ २२ ॥ २३ ॥ अस्निग्धाविन्नदेहस्य रूक्षस्यानवमौषधम् । दोषानुतिश्य निहतमशक्तं जनयेद् गदान् ॥ ... विभ्रशं श्वयथुहिको तमसो दर्शनं तृषाम् । पिण्डिकोदवेष्टनं कण्डूमूर्बोः सादं विवर्णताम् ॥ २४ ॥ स्निग्धखिन्नस्य चाल्पत्वं दोप्ताग्नेर्जीर्णमौषधम् ।
शीतैर्वा स्तम्भयेत् सामे दोषानुक्लिश्य नावहेत् ॥ सदजीर्णे पुनरौषधपानेऽतियोगादपर भयं स्यात् । शात्वेत्यादि । पुसः कोष्ठं शाखा गुरुलाघवञ्च शाखा बलश्च शाखा तथौषधमयोगे मृदु वा तीक्ष्णं वमनमौषधं दद्यानतु दुश्छईिते दुष्टवमिते। तथा विरेचनमौषधमयोगे मृदुकोष्ठं नरं तीक्ष्णं विरेचनं भूयः पुनने तु पाययेत् । कस्मात् ? पुनहि यस्मात् दुश्छदितेन पुनः पीतं वमनं मृदुकोष्ठेन च पुनः पीतं विरेचनं तो दुश्छदितमृदुकोष्ठो नरौ हन्यादिति ॥२२॥ २३॥
गङ्गाधरः-अस्निग्धेत्यादि। स्निग्धखिन्नभिन्नदेहस्य रूक्षस्यानवं पुराणमौषधं दोषान् उक्लिश्य निहत्तु न शक्तं सद् गदान् जनयेत्। कान् गदान ? (विभ्रशमित्यादि । चित्तस्य) विभ्रशमित्यादि-विवर्णतान्तान् ॥ २४ ॥
गङ्गाधरः-स्निग्धेत्यादि। स्निग्धखिन्नस्य नरस्य च भेषजस्याल्पत मथवा दीप्ताग्नेनेरस्य जीणेमौषधमथवा सामेऽपक औषधे खल्वजीणं शीतरुपचारः स्तम्भयेत्। तदौषधं दोषानुक्लिश्य नावहेद वमनौषधं न वामयुत्, रेव। भयं स्यादवियोगत इति पूर्वाजीणौ पधाभ्यामतियोगः स्यात् । मृदु दद्यादिति व्यवस्था । वमनविरेचनादानविषयं प्राह-वमनमित्यादि। पुनःपीतौ भूयो हन्यादित्यत्यर्थ हन्यादित्यर्थः। स्तोकप्रवृत्तिरूपायोगं कारणभेदेनाह-अस्निग्धेत्यादि। अस्निग्धस्येति भसम्यक् स्निग्धस्य । रूक्षस्येति मनागप्यस्निग्धस्य ॥ २२-२४ ॥
चक्रपाणिः-स्निग्धस्विमस्य भत्यल्पमपि औषधम् । दोसाम्निस्वाच जीर्णम् । सामे इति
For Private and Personal Use Only