________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
३६६४
चरक-संहिता। [स्नेहव्यापदिकी सिद्धिः तस्मानिरूढ़ः स्नेह्यः स्यान्निरूह्यश्चानुवासितः। स्नेहशोधनयुक्त्यैवं वस्तिकर्म त्रिदोषनुत् ॥ २१ ॥ २२॥ कर्मव्यायामभाराध्व-कामस्त्रीकर्षितेषु च । दुर्बले वातभन्ने च मात्रावस्तिः सदा हितः ॥ २३ ॥ हृखायाः स्नेहमात्राया मात्रावस्तिः समो भवेत् । यथेष्टाहारचेष्टस्य सर्वकालं निरत्ययः॥ बलं सुखोपचय॑श्च सुखं सृष्टपुरीषकृत् ।
स्नेहमात्राविधानञ्च बृहणं वातरोगनुत् ॥ २४ ॥ भयं स्यात्। तस्मात् निरूढ़ो जनः पुनरनुवासनेन स्नेह्यः स्यादनुवासितश्च पुनः निरूह्यः स्यात् । एवमनेन प्रकारेण स्नेहशोधनयुक्त्या स्नेहवस्तेः शोधन. वस्तनिरूहस्य युक्त्या कृतं वस्तिकर्म त्रिदोषनुद भवति ॥२१॥ २२॥
गङ्गाधरः-कम्मत्तादि। कम्मे व्यवहारचेष्टा। एषु मात्रावस्तिः सम्यडर मात्रया दत्तो वस्तिः सदा हितः॥२३॥
मङ्गाधरः-हस्वेत्यादि। इस्थायाः स्नेहमात्रायाः समो मात्रावस्तिः स्यात् । पया हस्खमात्रया वस्तियथेष्टाहारादिस्तथा मात्रावरितश्च यथेष्टाहारादिनिरत्ययः। तथा च स्नेहमात्राविधानं बलं बलदित्येवमादिः स्यादिति ॥२४॥ पित्तोत्लशः। निम्हात् पवना भयमिति निरन्तरनिरहेण शरीरस्य शोधनातियोगात् पक्षमा भयं भवति । निरूढः संस्नेह्य इति निरूहेण स्रोतःसु शोधितेषु कफपित्तजये कृते स्नेहवस्तिरभ्यस्था, तथाऽनुवासितश्च सम्यगनुवासनेन हि स्निग्धः सन् निरूह्य एव। प्रयुज्यमानस्नेहनिरूहयोस्त्रिदीपहन्तृत्वं स्नेहेन वातजयानिरूहेण कफपित्तजयाद् भवतीत्याह-स्नेहसोधमेत्यादि। शोधनमिह निरूहोऽभिप्रेतः ॥२१॥२२॥
चक्रपाणि-अनुवासनविशेषस्य मातापस्तेविषयं प्रमाण गुणांश्च यथाक्रममाह-कर्मत्यादि। कमात्र कम्पकचालनादि। व्यायामो धनुराकर्षणादिः। वातभग्ने इति वातेन पीड़िते। सदेति प्रत्यहम् ॥२३॥
चक्रपाणिः-हस्वाया इति अाहपरिणमनीयायाः, उक्तं हि-"अहोरातं यतः कृत्स्नदिनार्डन प्रतीक्षते। उत्तमा मध्यमा. हवा स्नेहमाता जरां प्रति॥" तन्त्रान्तरे स्नेहमातालयं प्रमाणमेवोक्तम्, यथा-"षट्पको तु भवेज्येष्ठा मध्यमा विपली भवेत् । कनीयसी साईपला मित्रा मासानुवासने" इति । सुश्रुतेनापि वस्तिप्रमाणमुक्तम्, यथा-"तस्यापि विकल्पे अामासापकृष्टो
For Private and Personal Use Only