________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
४थ अध्यायः सिलिशानी
३६६३ एषामाशु जरां स्नेहो यात्यम्बुसिकताखिव । अतोऽन्येषां त्राहान्तेयं स्नेहं पचति पावकः ॥ न त्वामं प्रणयेत् स्नेहं स ह्यभिष्यन्दयेद् गुदम् । सावशेषञ्च कुर्वीत वायुः कोष्ठे हि तिष्ठति ॥ न चैति गुदकण्ठाभ्यां दद्यात् स्नेहमनन्तरम् । सङ्गतः स हुम्भयतो वातमग्निश्च दूषयेत् ॥ स्नेहवस्तिं निरूह वा नैकमेवातिशीलयेत्।
उत्क्लेशानिबधौ स्वेहानिरूहात् पवनाद् भयम् ॥ नृणां स्नेह आशु जरां याति, यथा सिकतास्वम्बु शीघ्र जरां यातीति। अत इत्यादि। अतो रूक्ष नित्यादिभ्योऽन्येषां येषां नणां त्राहान्तेयं स्नेहं पावको जाठरामिः पचति, तेषामामस्नेहं न पुनरनुवासनेन प्रणयेत् । कस्मात् १ हि यस्मात् स आमः स्नेहो गुदमभिष्यन्दयेत् । कस्मात् तं पूर्वदत्तं स्नेह वायुः सावशेषश्च कुर्वीत? हि यस्मात् कोष्ठे वायुस्तिष्ठति। गुदकण्ठाभ्यां न चति नागच्छति । स्नेहजीर्णादनन्तरं पुनः स्नेहं त्राहात् त्राहाद दद्यात् । कस्मात् हात् ग्रहात ? स स्नेहो हि यस्मात् त्राहमुभयतः कण्ठतो गुदतश्च सङ्गतो लग्नः सन् वातममिञ्च दूषयेत् । स्नेहेत्यादि । एकं केवलं स्नेहवस्तिमथवकं निरूहवस्तिं नातिशीलयेत् । कस्मात् ? यतः स्नेहाद वस्तिस्नेहादुक्लेशामिवधौ स्याताम्, निरूहात् तु पवनाद् प्रत्यहदानोपपत्तिमाह-एषामित्यादि। पहात् स्नेहं पचतीति पक्वाशयो ह्य पलेपक स्नेह बहिनिःसृतेनोष्मणा पचति। यद्यप्यन्त्राग्ननोद स्थितेन तादृशः सम्बन्धः स्नेहस्य नास्ति, तथापि जठरस वहिनिःसृतेनैवोष्मणा पाको वक्तव्यः । प्रायःशब्देन पश्चाहपाकमपि दर्शयति, न पञ्चाहदानमप्यनुवासन इहापि मन्दाग्निं प्रति प्रागुक्तं ज्ञेयम्। उक्तं हि-"परमतो रहेऽहनि पञ्चमे बा" इति। भाममित्यपकम्, प्रणयेदित्यनुवासनं दद्यात्। सावशेष कुर्वीतेति न निःशेषं चात् । गुदकन्ठाभ्यामित्यनुवासनपानाभ्याम् । अनन्तरमित्यनेककालम् । बातमग्निा दूषये. दित्यत वातदूषणमजीण जनकतया वातावरणाच्च ज्ञेयम् । निरूहानुवासनयोः परस्पराष्यवधानदानदोषमाह-स्नेहवस्तिं निरूहं वेत्यादि। एकमेवेति परस्परानन्तरितम् । सत्केषाः कफ
४६३
For Private and Personal Use Only