________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
३६६२
चरक संहिता |
[ स्नेहव्यापदिकी सिदि
मुक्तस्नेहो द्रवोष्णञ्च लघु पथ्योपसेवनम् । भुक्तवान् मात्रया भोज्यमनुवास्यस्त्राहात् त्राहात् ॥ धान्यनागरसिद्धञ्च तोयं दद्याद् विचक्षणः । व्युषिताय निशाः कल्यमुष्णं वा केवलं जलम् ॥ १६ ॥ स्नेहाजीणं जश्यति श्लेष्माणञ्च भिनत्ति च । मारुतस्यानुलोमत्वं कुर्य्यादुष्णोदकं नृणाम् ॥ वमने च विरेके च निरूहे चानुवासने । तस्मादुष्णोदकं सेव्यं वातश्लेष्मोपशान्तये ॥ २० ॥ रूक्ष नित्यस्तु दीप्ताग्निभृशं व्यायामपीड़ितः । वङ क्षणभोगयुदावर्त्त - वातार्त्ताश्च + दिने दिने ॥
Acharya Shri Kailassagarsuri Gyanmandir
गङ्गाधर - अथ मुक्तस्नेह इत्यादि । मुक्तस्नेह आवृतस्नेहस्य क्रियया निःसरणे जाते स तु विनिःसृतवस्तिस्नेहो नरो द्रवोष्णं लघु च भोज्यं पथ्योपसेवनं यथा स्यात् तथा मात्रया भुक्तवान् त्रग्रहात् त्राहादनुवास्यः स्यात् । तस्य पानार्थ धान्यादिसिद्धं तोयं निशाः व्युषिताय तस्म दद्यात्, केवलमुष्णं वा जलं दद्यात् ॥ १९ ॥
गङ्गाधरः- तज्जलं स्नेहाजीणमजीर्णस्नेहं जरयतीत्यादि कुर्य्यात् । वमने चेत्यादि । तस्मादजीर्णजरणादिकरणाद्धेतोर्वमनादौ वातश्लेष्पोपशान्तये चोष्णमुदकं सेव्यमिति ॥ २० ॥
गङ्गाधरः- उष्णजलस्यापरगुणमाह - रूक्षेत्यादि । एषां रूक्षनित्यादीनां
*
चक्रपाणिः -- उत्पन्नध्यापत्प्रतीकारमभिधायाऽव्यापन्नानुवासनानुगुणं भोजनमाह - युक्तस्नेहमित्यादि । युक्रमेहमित्यध्यापन स्नेहमिति भावः । उपसेवनं भोजनम्। तपहादिति विज्ञानं प्रायिकम् । धान्येत्यादौ पढ्ङ्गविधिमा तोयं साधनीयम् । कल्यमिति प्रभाते । स्नेहाजीर्णमिति स्मेयाजी कोष्टोपलेपक मंशम् ॥ १९ ॥ २० ॥
चक्रपाणिः - प्रत्यहानुवासनीयानाह - रू प्रनित्या स्त्वित्यादि । वचणश्रोणिगतश्च तथोदावसंग बातो येषां ते वणश्रोण्युदावर्त्तवाताः । अह इत्यनुवासनाः । ज्ञान्यत - " बहुवातस्य स्नेहवस्तिं दिने दिने । दाद वैद्यस्ततोऽन्येषामग्निरोधभयात् साहात्” इति ।
युक्तस्नेहम् इति चक्राभिमतः पाठः ।
+ वाताश्राह इति चक्रधृतः पाठा
For Private and Personal Use Only