SearchBrowseAboutContactDonate
Page Preview
Page 1466
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ध्य मध्यायः सिद्धिस्थानम्। ३६६५ ____ तत्र श्लोको। वातादीनां शमायोक्ताः प्रवराः स्नेहवस्तयः। तेषाञ्चाज्ञप्रयुक्तानां व्यापदः सचिकित्सिताः॥ प्राग भोज्यं रनेहवरतेयत् ध्रुवं येऽस्त्रिाहाच्च ये। स्नेहवस्तिविधिश्चोक्तो मात्रावस्तिविधिस्तथा ॥ २५ ॥ इत्यग्निवेशकृते तन्त्रे चरकप्रतिसंस्कृते सिद्धिस्थाने स्नेहव्यापदिकी सिद्धिर्नाम चतुर्थोऽध्यायः ॥ ४॥ गङ्गाधरः-अध्यायाथमाह-तत्र श्लोकाविति । वातादीनामित्यादी श्लोको द्वौ ॥२५॥ गङ्गाधरः-अध्यायं समापयति। अग्नीत्यादि। अग्निवेशकृते तन्त्रे चरकातिसंस्कृते। सिद्धिस्थानेऽष्टमेभाप्ते पुनह दवलेन तु । प्रतिसंस्कृत एवास्मिंश्चतुर्याध्याय एव च। स्नेहव्यापत्सिद्धिमति-सस्कारे स्फुटबोधने। वद्यगङ्गाधरकृते जल्पकल्पतरौ पुनः। सिद्धिस्थानेऽष्टमे स्कन्धे चतुर्थाध्याय एव च । स्नेहव्यापत्सिद्धि जल्प-शाखा तु- समापिता ॥ ४ ॥ अपरिहार्यो मात्रावस्तिः" इति, अनेन साई पलमानो मावावस्तिरुको भवति। तत्र हि षट्पला स्नेहवस्तिरुतः। अनुवासनन्तु विपलम्, साईपलो मात्रावस्तिः। सुखोपचय॑मिति नियमाभावादेव ॥२४॥ चक्रपाणिः-संग्रहे भोज्यग्रहणेन धान्यनागरजलायपि संग्राह्यम्। ध्र वं ये नहीं इति प्रत्यह'मनुवासनीयाः। विधिश्वोक्त इति न त्वामं प्रणयेदित्यादिग्रन्थोनोऽर्थः ॥ २५॥ इति महामहोपाध्यायचरकचतुरानन-श्रीमश्चक्रपाणिदत्तविरचितायामायुर्वेददीपिकायां घरकतात्पर्य्यटीकायां सिद्रिस्थानव्याख्यायां स्नेहव्यापसिद्धिव्याख्या नाम चतुर्थोऽध्यायः ॥ ४॥ For Private and Personal Use Only
SR No.020147
Book TitleCharak Samhita Part 03
Original Sutra AuthorN/A
AuthorMuni Charak, Narendranath Sengupte, Balaichandra Sengupte
PublisherRanglal Mitra
Publication Year
Total Pages1601
LanguageSanskrit
ClassificationBook_Devnagari
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy