________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
३६६०
चरक संहिता |
11
कटूनां लवणानाञ्च क्वाथैश्चूर्णैश्च पाचनम् । मृदुर्विरेकस्तत्राम-विहिता च हिता क्रिया ॥ १४ ॥ विण्मूत्रानिलसङ्गार्त्ति - गुरुत्वाध्मान हृदुग्रहैः । स्नेहं विवृतं मत्वा स्नेहस्वेदैः सवर्त्तिभिः ॥ श्यामाविल्वादिसिद्धैश्च निरूहैः सानुवासनैः । निर्हरेद् विधिना सम्यगुदावर्त्तहरेण च ॥ १५ ॥ अभुक्ते शून्यपायौ च वेगात् स्नेहोऽतिपीडितः । धावत्युद्धं ततः कण्ठादृच्छ्रेभ्यः खेभ्य एत्यपि ॥
[ स्नेहव्यापदिकी सिद्धिः
दिभिरत्यशनावृतं वस्तिस्नेहं विद्यात् । तस्य चिकित्सामाह । कटूनां मरिचादीनां लवणानाञ्च काथश्वर्णश्च तदत्यशनस्य पाचनं कार्य्यं मृदुविरेकथ तत्रामविहिता खल्वामाजीणेंविहिता क्रिया हिता ॥ १४ ॥
For Private and Personal Use Only
गङ्गाधरः- पुरीषावृतलक्षणं सचिकित्समाह - विण्मूत्रेत्यादि । विट्सङ्गादिभिर्विदाहृतं वस्तिस्नेहं मत्वा स्नेहस्वेदस्तथा वर्त्तिभिः श्यामादि विल्वादिपञ्चमूलका थसिद्धर्निरूद्धस्तत्काथकल्कसाधितस्तळरनुवासनस्तं स्नेहं सपुरीषं निईरेत् । उदावर्त्तहरेण भेषजेनं च निर्हरेत् ।। १५ ।।
गङ्गाधरः - अभुक्ते ! स्नेहवस्तिदाने व्यापदः सलक्षणं चिकित्सितमाह - अक्त इत्यादि । अभुक्ते पायौ च शुन्ये तत्र स्नेहो वस्तिरतिपीड़ितो वेगादुर्द्ध धावति । ततः कण्ठादूर्द्ध मुखनासिकादिभ्यः खेभ्यश्छिद्रेभ्यो निरेतीति । आमविहिता क्रियेति " आमप्रदुमलाभिभूतन्तु पुनरुल्लिखेत्" इत्यादिना विहिताऽनुसर्त्तव्या । स्नेहं विद्वावृतमित्यादौ वर्त्तिभिरिति फलवर्त्तिभिः । केचित्तु वस्तिभिरिति पठन्ति । श्यामाविश्वादीनि च श्यामा च विल्वादीनि दशमूलानि च श्यामावित्वादीनि । किंवा श्यामादीन्यप्यस कपोतान्येव गृह्यते । तैर्निरूहस्य तथानुवासनस्य च साधनमिह ज्ञेयम् । उदावतं हरेणेति म यो कोदावर्त्तचिकित् सितेन ॥ १३ - १५ ॥
चक्रपाणिः - अभुक्त इत्यादौ हेतुवयं स्नेहवस्ते रूद्ध गमनकारणं ज्ञेयम्, पूर्वञ्च यद्यप्यभोजनदानमेव कारण प्रतिश्रुतम्, तथाप्येककाय्यंतया चिकित्सितसामान्याच्च शून्य यावतिपीड़ने अमुक्त च, शून्यपायुत्वञ्चाधोनिरोधाकर्त्तृ तथा स्नेहमूद्ध " नर्यात । ऊर्द्धभ्यः खेभ्य इति मुख
A