SearchBrowseAboutContactDonate
Page Preview
Page 1460
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org ४ अध्यायः ] सिद्धिस्थानम् । निरूहर्निर्हरेत् सम्यक समूत्रैः पाञ्चमूलिकैः । ताभ्यामेव च तैलाभ्यां सायं भुक्तेऽनुवासयेत् ॥ ११ ॥ दाहराग तृषामोह - तमकज्वरदूषणैः । विद्यात् पित्तावृतं स्वादु - तिक्तैस्तं वस्तिभिर्जयेत् ॥ १२ ॥ तन्द्राशीतज्वरालस्य- प्रसेकारुचिगौरवैः । संमूर्च्छाग्लानिभिर्विद्यात् श्लेष्मणा स्नेहमावृतम् । कषायकटुतीच्णोष्णैः सुरामूत्रोपसाधितैः । फलतैलयुतैः साम्लैर्वस्तिभिस्तं विनिर्हरेत् ॥ १३ ॥ छविमूर्च्छारुचिग्लानि ज्वरशूलाङ्गमर्दनैः । आमलिङ्गः सदाहस्तं विद्यादस्यशनावृतम् ॥ Acharya Shri Kailassagarsuri Gyanmandir ata', एतः पिष्टः सौवीरकादिरसः साधितनिरूहः सम्यक् निहरेत् । समूत्रः पाश्च मूलिक हत् पञ्चमूलक्काथः समूत्रर्निरुदर्वा सम्यक् तं निर्हरेत् । ताभ्यामेव च तलाभ्याम्, स्निग्धाम्ललवणोष्णः रास्नादिभिः कल्कः सौवीरादिद्रवसाधितेन तलेन अथवा सगोमूत्रः पाञ्चमूलिकः पञ्चमूलकल्कश्चतुर्गुणगोजले साधितेन तलेनेति ताभ्यामेव तलाभ्यां सायं भुक्तवन्तं तमनुवासयेत् । इति ॥ ११ ॥ For Private and Personal Use Only ३६८६ गङ्गाधरः - इति वातावृतव्यापदं सचिकित्सितामुक्त्वा पित्तातस्नेहवस्तिव्यापदो लक्षणं चिकित्साश्चाह - दाहेत्यादि । दाहादिभिः पित्तावृतं वस्तिस्नेह विद्यात् । स्वादुतिक्त र्निरूहवस्तिभिस्तं पित्तावृतं स्नेदं जयेत् ॥ १२ ॥ गङ्गाधरः- कफावृतलक्षणं सचिकित्सितमाह तन्द्रेत्यादि । तन्द्रादिभिः श्लेष्मावृतं वस्तिस्नेवं विद्यात् । तस्य चिकित्सामाह- कषायेत्यादि । कषायकटुतिक्तोष्णद्रव्यः सुरागोमूत्र सहितः काथं कृत्वा तत्र मदनफल कल्कत लवदरायम्लं दवा मथित्वकीभूतर्निरूह वस्तिभिर्निहेरेत् तं श्लेष्मावृतं स्नेहमिति ॥ १३॥ गङ्गाधरः- अत्यन्नानृतस्य लक्षणं सचिकित्समाह छर्दीत्यादि । छर्धा"सस्ता खनिक्यू है" इत्यादिनाभिहितं वातन्याधावुक्तम् । पीतव्र तैलञ्च - पीतद्र सौवीरकादिशुभ साधितम् । ताभ्यामिति रास्नापीतद्र तैलाभ्याम् ॥ १०-१२ ॥ चक्रपाणिः फकसैलं पूर्वं व्याकृतमेव ज्ञेयम् । आमलिङ्गेरिति भामलक्षणे रालस्यादिभिः । --
SR No.020147
Book TitleCharak Samhita Part 03
Original Sutra AuthorN/A
AuthorMuni Charak, Narendranath Sengupte, Balaichandra Sengupte
PublisherRanglal Mitra
Publication Year
Total Pages1601
LanguageSanskrit
ClassificationBook_Devnagari
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy