________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
४ अध्यायः ]
सिद्धिस्थानम् ।
निरूहर्निर्हरेत् सम्यक समूत्रैः पाञ्चमूलिकैः । ताभ्यामेव च तैलाभ्यां सायं भुक्तेऽनुवासयेत् ॥ ११ ॥ दाहराग तृषामोह - तमकज्वरदूषणैः ।
विद्यात् पित्तावृतं स्वादु - तिक्तैस्तं वस्तिभिर्जयेत् ॥ १२ ॥ तन्द्राशीतज्वरालस्य- प्रसेकारुचिगौरवैः । संमूर्च्छाग्लानिभिर्विद्यात् श्लेष्मणा स्नेहमावृतम् । कषायकटुतीच्णोष्णैः सुरामूत्रोपसाधितैः । फलतैलयुतैः साम्लैर्वस्तिभिस्तं विनिर्हरेत् ॥ १३ ॥ छविमूर्च्छारुचिग्लानि ज्वरशूलाङ्गमर्दनैः । आमलिङ्गः सदाहस्तं विद्यादस्यशनावृतम् ॥
Acharya Shri Kailassagarsuri Gyanmandir
ata', एतः पिष्टः सौवीरकादिरसः साधितनिरूहः सम्यक् निहरेत् । समूत्रः पाश्च मूलिक हत् पञ्चमूलक्काथः समूत्रर्निरुदर्वा सम्यक् तं निर्हरेत् । ताभ्यामेव च तलाभ्याम्, स्निग्धाम्ललवणोष्णः रास्नादिभिः कल्कः सौवीरादिद्रवसाधितेन तलेन अथवा सगोमूत्रः पाञ्चमूलिकः पञ्चमूलकल्कश्चतुर्गुणगोजले साधितेन तलेनेति ताभ्यामेव तलाभ्यां सायं भुक्तवन्तं तमनुवासयेत् । इति ॥ ११ ॥
For Private and Personal Use Only
३६८६
गङ्गाधरः - इति वातावृतव्यापदं सचिकित्सितामुक्त्वा पित्तातस्नेहवस्तिव्यापदो लक्षणं चिकित्साश्चाह - दाहेत्यादि । दाहादिभिः पित्तावृतं वस्तिस्नेह विद्यात् । स्वादुतिक्त र्निरूहवस्तिभिस्तं पित्तावृतं स्नेदं जयेत् ॥ १२ ॥
गङ्गाधरः- कफावृतलक्षणं सचिकित्सितमाह तन्द्रेत्यादि । तन्द्रादिभिः श्लेष्मावृतं वस्तिस्नेवं विद्यात् । तस्य चिकित्सामाह- कषायेत्यादि । कषायकटुतिक्तोष्णद्रव्यः सुरागोमूत्र सहितः काथं कृत्वा तत्र मदनफल कल्कत लवदरायम्लं दवा मथित्वकीभूतर्निरूह वस्तिभिर्निहेरेत् तं श्लेष्मावृतं स्नेहमिति ॥ १३॥ गङ्गाधरः- अत्यन्नानृतस्य लक्षणं सचिकित्समाह छर्दीत्यादि । छर्धा"सस्ता खनिक्यू है" इत्यादिनाभिहितं वातन्याधावुक्तम् । पीतव्र तैलञ्च - पीतद्र सौवीरकादिशुभ साधितम् । ताभ्यामिति रास्नापीतद्र तैलाभ्याम् ॥ १०-१२ ॥
चक्रपाणिः फकसैलं पूर्वं व्याकृतमेव ज्ञेयम् । आमलिङ्गेरिति भामलक्षणे रालस्यादिभिः ।
--