________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
३६८६
चरक संहिता |
लाभतश्चन्दनाद्यश्च पिष्टैः क्षीरचतुगु णम् । तैलपादं घृतं सिद्धं पित्तघ्नमनुवासनम् ॥ ६ ॥ सैन्धवं मदनं कुष्ठं शताह्वा निचुलं बला । ह्रीवेरं मधुकं भार्गा देवदारु सकट्फलम् ॥ नागरं पुष्करं मेदा चविका चित्रकं शटी । विडङ्गातिविषे श्यामा हरेणुः किणिही स्थिरा ॥ विल्वाजमोदे कृष्णा च दन्ती राख्ना च तैः समैः । साध्य मेरण्डजं तैलं तैलं वा कफरोगनुत् ॥ ब्रध्नोदावर्त्तगुल्मार्शः- प्रीहमे हाढ्यमारुतान् । आनाहमश्मरीञ्चैव हन्यात् तदनुवासनात् ॥ ७ ॥ मदनैर्वाम्लसंयुक्तैर्विल्वायन गणेन वा ।
Acharya Shri Kailassagarsuri Gyanmandir
[ स्नेहव्यापदिकी सिद्धिः
तैलं कफहरैर्वापि कफन कल्पयेद् भिषक् ॥ ८ ॥ घृतमेकीकृत्य चतुर्गुणे क्षीरे साधयेत् । लाभत इत्यादि । ज्वरचिकित्सिते यच्चन्दनादितैलद्रव्याणि चन्दनादीन्युक्तानि तेषां लाभतो यथालाभं चन्दनाद्य: पिष्टः कल्कैः स्नेहात् पादिकैस्तलपादं घृतं शरावकं तिलतलं घृतं शरावत्रय मिति प्रस्थं स्नेह क्षीरचतुर्गुणं पचेत्, सिद्ध तत् पित्तघ्नमनुवासनम् ॥ ५ ॥ ६ ॥
गङ्गाधरः - सन्धवमित्यादि - किणिही खरमञ्जरी । सन्धवादिरास्नान्तः प्रत्येकं समः कल्कस्तेषां चतुगु णक्काथे एरण्डज तैलं साध्यं तिलतल वा साध्यं कफरोगनुत् ॥ ७ ॥
For Private and Personal Use Only
गङ्गाधरः- मदन रित्यादि - मदनफलरम्लवदरादिसंयुक्तः कल्कस्तेषां चतुगुणकातलं कफन कल्पयेत्, अथवा विल्वादिगणेन बृहत् पञ्चमूलेन कल्केन तेषां चतुगुणकाथे तळं कफघ्न कल्पयेत्, अथवा कफहरेः पिप्पल्यादिभिः कस्तेषां चतु कातलं कफघ्न कल्पयेदिति ॥ ८ ॥
संज्ञया व्यपदिष्टम् । लाभत इति यथालाभं चन्दनाद्य' ज्वरचिकित्सितोक्तम् । तैलं पात्रं यस्मिन् तत् तैलपान्नम् ॥ ५-७ ॥
चक्रपाणि: - मदनैर्वाम्लसंयुक्तैरित्यत मदनस्य कल्कत्वम्, काञ्जीकादीनामम्लानां द्रवत्वम् । एतच 'मदनतैलम्' इति ख्यातम् । विल्वाद्यो गणो दशमूलम्, दशमूलन काथकल्कानामपि