________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
थं मच्या
सिद्धिस्थानम् । ३६८५ चतुद्रोणेऽम्भसः पक्त्वा द्रोणशेषेण तेन च। तैलाढकं समक्षीरं जीवनीयैः पलोन्मितः ॥ अनुवासनमेतद्धि सर्ववातविकारनुत्। आनूपानां वसा तवज् जीवनीयोपसाधिता ॥३॥ शताहायवविल्वाम्लैस्तैलं सिद्ध समीरणे। सैन्धवेनाग्निवर्णेन तप्तवानिलजिद् घृतम् ॥ ४॥ जीवन्ती मदनं मेदां श्रावणों मधुकं बलाम् । शताह्वर्षभको कृष्णां काकनासां शतावरीम् ॥ स्वगुप्तां क्षीरकाकोली कर्कटाख्यां शटी वचाम् । पिष्टा तैलं घृतं क्षीरे साधयेत् तच्चतुर्गुणे ॥ बृहणं वातपित्तन बलशुक्राग्निवर्द्धनम् ।
मूत्ररेतोरजोदोषान् हरेत् तदनुवासनात् ॥ ५ ॥ प्रत्येक सव्वैमेकीकृत्याम्भसश्चतुोणे पक्त्वा द्रोणावशेषः काथः कार्यस्तेन कायेन तिलतलस्यादकं समक्षीरे क्षीराढ़के पलोन्मितर्जीवनीयर्दशभिः कल्क पचेत् । एतदनुवासन सव्वातविकारनुत् । आनपानामित्यादि । आनूपानां बराहमहिषादीनां वसा तवद आइकोन्मिता दशमूलादिकाथे समक्षीरे जीव. नीयदशकानां कल्कः पलोन्मितः साधिता सर्ववातविकारनुत् ॥३॥
गङ्गाधर मताहायवविल्वाम्लकोलादिभिः कल्कः पादिकस्तेषाञ्च चतुमुणका सिद्धतलं समीरणे हितम् । सन्धवेनेत्यादि । सन्धवमग्नौ दग्धं यदामिवर्ण स्यात् तदा घृतमध्ये प्रक्षिपेत्, तेन ततघृतमनुवासनमनिलजित् ॥४॥
गाधरः-जीवन्तीमित्यादि। जीवन्त्यादि-वचान्तः कल्का पादिकस्तल मानूपानामित्यादौ तद्वदिति पूर्वकाथन साधिता। शतात्यादि योगान्तरम्। सन्धवेनेत्यपि योगान्तरम् ॥३॥४॥
पाणिः-जीवन्तीमित्यादि यमकमनुवासनम्। एतत् यमकं पूवाध्याये 'जीवनीय'
५६२
For Private and Personal Use Only