SearchBrowseAboutContactDonate
Page Preview
Page 1455
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir चतुर्थोऽध्यायः। अथातः स्नेहव्यापदिको सिद्धिं व्याख्यास्यामः, - इतिह स्माह भगवानात्रेयः॥१॥ स्नेहवस्तीन् प्रवक्ष्यामि वातपित्तकफापहान् । मिथ्याप्रणिहितानाञ्च व्यापदः सचिकित्सिताः ॥ २ ॥ दशमूलं बलां रास्नामश्वगन्धां पुनर्नवाम् । गुडूच्येरण्डभूतीक-फञ्जोवृषकरोहिषान् ॥ शतावरी सहचरं काकनासां पलांशिकाम् । यवमाषातसीकोल-कुलत्थान प्रस्तोन्मितान् । गङ्गाधरः-अथाध्यायोद्देशक्रमात् स्नेहव्यापचिकित्सासिद्धिमाह-अथात इत्यादि। स्नेहवस्तिव्यापदिकसिद्ध यस्ताः सन्त्यस्मिन्निति, अध्यायानुवाकयोरिति मबर्थ छलुक, तां सिद्धिं व्याख्यास्यामः इति । शेषं पूर्ववत् ॥१॥ गङ्गाधरः-तद यथा-स्नेहवस्तीनित्यादि। मिथ्यामणिहितानामसम्यक प्रयुक्तानां वस्तीनां व्यापदरतासां चिकित्सितानि च प्रवक्ष्यामीति ॥२॥ गङ्गाधरः-दशमूलमित्यादि । भूतीकं यमानी । फञ्जी ब्राह्मणयष्ठी। रोहिषं गन्धतृणम्। दशमूलादीनां काकनासान्तानां प्रत्येक पलांशं यवादीनां पलद्वय चक्रपाणिः-पूर्वसिद्धौ विश्वनैलादीन्यनुवासनार्य निर्दिष्टानि, सदभिधायिका घेयं सिद्धिरित्यमन्तरं स्नेहव्यापत्सिदिरच्यते। स्नेहेत्यादि-स्नेहानामानुवासिकानां व्यापदाच भेषजा मामभिधायिका सिद्धिः॥१॥ चक्रपाणिः-अध्यायवक्तव्यमाह-स्नेदवस्तीनित्यादि। वस्तिप्रयोज्याः स्नेहा एतच्छोका. भिहिता इत्यर्थः। प्रपञ्चाभिधेया ये त्वरेऽसार्थाः "स्नेहयस्ति निरूह" इत्यादिना वक्तव्याः, ते न प्रपत्रवाला इह, तेन प्रतिज्ञाताः ॥३॥ पाणिः-दशमूलमित्यादौ भूतीकं करना, यवानिका था। काकनासा कायुपाटो । बासकफलमन्ये तु द्रब्वमेवाहुः। एतद् दशमूलस्थितविल्वेन विल्वतलमिति वदन्ति । For Private and Personal Use Only
SR No.020147
Book TitleCharak Samhita Part 03
Original Sutra AuthorN/A
AuthorMuni Charak, Narendranath Sengupte, Balaichandra Sengupte
PublisherRanglal Mitra
Publication Year
Total Pages1601
LanguageSanskrit
ClassificationBook_Devnagari
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy