________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
इथ अध्यायः
३य अध्यायः) सिद्धिस्थानम्।
३६८३ रसेन वाते प्रतिभोजनं स्यात् क्षीरेण पित्ते तु कफे तु यूरः। तथानुवास्येषु च विल्वतैलं स्याजोवनीयं फलसाधितञ्च ॥ ३४॥
तत्र श्लोकः। इतीदमुक्तं निखिलं यथावत् वस्तिप्रदानस्य विधानमग्राम् । योऽधीत्य विद्वानिह वस्तिकर्म करोति लोके लभते स सिद्धिम्॥३५
इत्यग्निवेशकृत तन्त्रे चरकप्रतिसंस्कृते सिद्धिस्थाने
वस्तिसूत्रीयसिद्धिर्नाम तृतीयोऽध्यायः॥३॥ गङ्गाधरः-निरूहानन्तर प्रतिभोजनमाह-रसेनेत्यादि। तथा तेन प्रकारेणानुवास्येषु विल्वतलं जीवनीयतलं फलसाधितश्च तलं स्यादिति ॥३४॥
गङ्गाधरः-अध्यायाथेमाह-तत्र श्लोक इति । इतीदमित्यादि ॥३५॥
गङ्गाधरः-अध्यायं समापयति-अग्नीत्यादि। अग्निवेशकृते तन्त्रे चरकातिसंस्कृते । सिद्धिस्थानेऽष्टमेऽभाप्ते यत्नाद दृढ़बलेन तु । प्रतिसंस्कृत एवात्र वस्तिसूत्रीयसिद्धिके। तृतीयेऽध्याय एवास्मिन् वैद्यगङ्गाधरण तु। कृते जल्पकल्पतरौ सिद्धिस्थानेऽष्टमेऽत्र
तु। स्कन्धे हि वस्तिसूत्रीया सिद्धिजल्पशाखा किल। ___ तृतीयषा समाप्ताभूदिति यत्नेन धीमता ॥३॥ चक्रपाणिः-सम्प्रति वातादिभेदेन प्रतिभोजनं विशिष्टं तथानुवासनचाह-रसेन धात. इत्यादि। प्रतिभोजनं निरूहानन्तरभोजनम्। वाते विल्वतैलानुशासनम्, पित्ते जीवनीयसाधितम्, कफेच मदनफलसाधितम् । अत्र विस्वतलादीनि वक्ष्यमाणानि व्याख्यानयन्ति । तेन स्नेहव्यापत्सिद्धौ यद् वक्ष्यति · दशमूली' इत्यादिना विल्वतैलम् । जीवनीयञ्च “जीवन्ती मदनम्" इत्यादिना वक्ष्यमाणयमकम्, तथा "मदनैर्वाऽऽम्लसंयुक्तः" इत्यादिना वक्ष्यमाणं. तैलं ज्ञेयम् ॥३४॥३५॥
इति महामहोपाध्यायचरक चतुराननश्रीमचक्रपाणिदत्तविरचित्तायामायुम्वददीपिकायां .. चरकतात्पर्य्यटीकायां सिद्रिस्थानव्याख्यायां वस्तिसूत्रीयसिद्रिव्याख्या
नाम तृतीयोऽध्यायः ॥३॥
For Private and Personal Use Only