________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
र्थ अध्याया). सिद्धिस्थानम्।
३६८७ विडङ्गरण्डरजनो-पटोलात्रफलामृताः। जातिप्रबालनिगुण्डी-दशमूलाखुपर्णिकाः॥ निम्बपाठासहचर-शम्पाककरवीरकम् । एषां क्वाथेन विपचेत् तैलमेभिश्च कल्कितः॥ फलविल्वत्रिवृत्कृष्णा-रानाभूनिम्बदारुभिः। सप्तपर्णवचोशीर-दा/कुष्ठकलिङ्गकैः ॥ लतायष्टीशताहाग्नि-शटीचोरकपौष्करैः । तत् कुष्ठानि क्रिमीन् मेहानांसि ग्रहणीगदम् ॥ क्लीवत्वं विषमाग्नित्वं मलं दोषत्रयं तथा। प्रयुक्तं प्रणदत्याशु पानाभ्यङ्गानुवासनः॥ व्याधिव्यायामकाङ्ग-क्षीणाबलनिरोजसाम् । क्षीणशुक्रस्य चातीव स्नेहवस्तिर्बलप्रदः॥ पादजडोरुपृष्ठांस-कटीनां स्थिरतां पराम् । जनयेदप्रजानाञ्च प्रजां स्त्रीणां तथा नृणाम् ॥ ६ ॥ वातपित्तकफात्यन्न-पुरीषैरावृतस्य च । अभुक्ते च प्रणीतस्य स्नेहवस्तेः षड़ापदः॥ गाधरः-विहङ्गोत्यादि। आखुपर्णिका दन्ती। विङ्गादि-करवीरकान्तानां काथेन तलचतुर्गुणेन तलमेभिर्वक्ष्यमाणः फलादिभिर्मदनफलादिभिः पौष्करान्तः कल्कितः पादिकविपचेत्। शेषमाशीः॥९॥ ___गङ्गाधरः-इति स्नेहवस्तियोगानुक्त्वा स्नेहवस्तिव्यापद आह-वातेत्यादि। देयम् । उक्त हि-"काथकरुकावनिर्देशे गणात् तस्मात् समाहरेत्” इति । क.फहरैरिति पूर्वाध्यायोक्ताफहरभेषजैः, किंवा कटुकपञ्चकोलादिभिः ॥ ८॥ . चक्रपाणिः-विक्रेत्यादौ एभिश्च कल्कैरिति वक्ष्यमाणैः। लता मञ्जिष्ठा। गौरी हरिदा। स्नेहवस्तिवकप्रद इति एतैस्तैलैः कृतवस्तिरित्यर्थः ॥९॥ .
पाणिः-वातपित्तेत्यादिना स्नेहवस्तेयापदः प्राह। एताश्च न्यापदो मिथ्यायोगेन स्नेहस्य
For Private and Personal Use Only