________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अथ अध्याचा ] ... सिद्धिस्थानम्। ३६८१ द्विपञ्चमूले त्रिफलां सविल्वां फलानि गोमूत्रयुतः कषायः। कलिङ्गपाठाफलमुस्तकल्कः ससैन्धवः क्षारयुतः सतैलः॥ - निरूहमुख्यः कफजान् विकारान् सपाण्डुरोगालसकामदोषान् । हन्यात् तथा मारुतमूत्रसङ्ग वस्तेस्तथाटोपमथातिघोरम् ॥३०॥ रानामृतैरण्डविडङ्गदारु-सप्तच्छदोशीरसुराबविल्वैः। श्यामाक-®-भूनिम्बपटोलपाठा-तिक्ताखुपर्णीदशमूलमुस्तैः॥ त्रायन्तिकाशिग्रु फलत्रिकैश्च क्वाथः सपिण्डीतकतोयमूत्रः। यष्टाहकृष्णाफलिनीशताहा-रसाञ्जनश्वेतवचाविडङ्गः ॥ कलिङ्गपाठाम्बुदसैन्धवैश्च कल्कैः ससर्पिमधुतैलमिश्रः । भयं निरूहः क्रिमिकुष्ठमेह-बनोदराजीर्णकफातुरेभ्यः ॥ रूवौषधैरत्यपर्पितेभ्य एतेषु रोगेष्वपि सत्सु शस्तः । निहत्य वातं ज्वलनं प्रदीप्य विजित्य रोगांश्च बलं करोति ॥३१॥
गाधरः-द्वपश्चमूल इत्यादि। दशमूलीत्रिफलाविल्वशलाटुमदनफला. न्यष्टगुणे जले पत्या चतुर्थभागावोषितः कथितः कषायोऽनुरूपेण मूत्रेण युतः कलिङ्गादिकल्कयुक्तः ससैन्धवः यवक्षारयुक्तः तलयुक्तः सन् निरूहमुख्यः स्यात् । कफजानित्याचाशीः॥३०॥
गङ्गाधरः-रास्नेत्यादि। रास्नादि-फलत्रिकान्तरष्टगुणजले पत्वा पादशिष्ट कायः पिण्डीतकस्य मदनफलस्य कल्कः बालकस्य कल्को गोमूत्रञ्चता साहितस्तथा यष्टाहादिसन्धवान्तश्च कल्कः सहितः सर्पिमधुतलमिश्रः सन् निरूहोऽयं क्रिम्यादिभ्यः प्रशस्तः ॥३१॥ द्वादशप्रसूत एष बस्तियः, तदधिकमानस्य निषिद्धत्वात् । पटोलेत्यादौ पटोलादिपिपल्यन्तै खोय. साथिया पूर्ध्ववत् द्वितीयं तैलम्। कफरोगिणे द्विपसमूल्यादिभिः तृतीयः कर्तव्यः। भारो पक्षा२९॥३०॥
पाणि:--रामेस्यादौ सम्पाश्चतुरालः। तिता कटुरोहिणी । अत पिण्डीतककायोप पवकल्पो येन प्रविशति। पिण्डीतको मदनः। रूक्षौषधैरस्यपतपि तेभ्योऽपि एतेषु कुष्ठादि. रोगेष्वयं दत्तो बलंकरोतीति योजना ॥३॥
*म्माकइति चक्रातः पाठः
......
..
..
....
......'
For Private and Personal Use Only