________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
३६८० चरक-संहिता। वस्तिसूत्रोयसिदः द्राक्षादिकाश्मय॑मधूकसेव्यः सशाविराचन्दनशीतगाक्कै । पयः शृतं श्रावणिमुद्रपर्णी-तुगात्मगुप्तामधुयष्टिकल्कैः ॥ गोधूमचूर्णैश्च तथाक्षमात्रैः सक्षौद्रसर्पिर्मधुयष्टितैलैः । पथ्याविदारीक्षुरसगुन वस्तिं युतं पित्तहरं विदध्यात् ॥ हृन्नाभिपाश्र्वोदरदेहदाहे दाहेऽन्तरस्थे च समूत्रकृच्छ्रे । क्षीणक्षते रेतसि चापि नष्ट पित्तातिसारे च नृणां प्रशस्तः ॥२८॥ कोषातकारग्बधदेवदारु-दूर्वाश्वदंष्ट्रा-छ-कुटजापाठाः। पत्वा कुलस्थान् वृहतीच तोये रसस्य तस्य प्रस्तृता दश स्युः। तान् सर्वपैलामदनैः सकुष्ठरक्षप्रमाणः प्रसृतैश्च युक्तान् । चौद्रस्य तैलस्य फलायस्य क्षारस्य तैलस्य च सार्षपस्य ॥ दद्यानिरुहं कफरोगिणे ज्ञो मन्दानये वाप्यशनद्विषे च । पटोलपथ्यामरदारुभिर्वा सपिप्पलीकै कथितै लाख्यैः ॥ २६ ॥
गङ्गाधरः-द्राक्षादीत्यादि । द्राक्षादीनि दश विरेचनोपगानि, तत्र काश्मयं पुनश्चेह काश्मय्यमिति भागद्वयम्। द्राक्षादिशीतपाक्यन्तैः कल्कैरष्ठांशिकअतुगुणजले पचवावशिष्टं पयः श्रावण्यादिकल्कयुक्तमक्षमानगोधूमचूर्णः क्षोधृतयष्टिमधुतैलस्तथा पथ्यादिभिर्नु न च युक्तं पित्तहरं वस्तिं विदध्यात् । शेषमाशीः ।। २८॥ . गङ्गाधरः-कोषातकेत्यादि । कोषातकीफलादिहत्यन्तं सम्वेमष्टगुणे तोये पत्वा पादशिष्टस्य रसस्य दश प्रसृताः स्युः। तान् रसस्य दश प्रस्तान् अक्षप्रमाणः सषपादिभियुक्तान क्षौद्रस्य प्रमृतं तिलतलस्य प्रसृतं मदनफलकल्कस्य. प्रसृतं यवक्षारस्य प्रमृतं सापपतलस्य च प्रसृतमित्येतेः प्रसृतश्च युक्तान्, निरू दद्यात्। शेषमाशीः। पटोलेत्यादि। पटोलपथ्यादेवदारुपिप्पलीकार्वा कफरोगिणे मन्दानायऽशन द्विषे च निरूहं दद्यादिति पूर्वेणान्वयः ॥२९॥ राजकशेरुकशेरुरेव। ससैन्धवमिति ईषत्सैन्धवम्। सशारिवेत्यादौ शातपाक्यं श्रावणीमधुयष्टिसाधितं तैलम् । प्रत्तमदेहो मस्तकम् ॥ २७ ॥२८॥
चक्रपाणि:-कोषातकस्यादिकाश्चत्वारः कफ वस्तयः। शाष्ठा गुना। अत्र कायदाप्रसूतेन तथा करुन श्रौद्रादिना च यद्यपि मानमधिकं भवति, तथाप्येवमेव द्रव्यसंयोग या
शार्वति चावतः पाठः ।
For Private and Personal Use Only