________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्य अध्यायः]
सिद्धिस्थानम्। शेषास्तु वम्याः। पानसकुष्ठनववरराजयदमकासश्वासगलग्रह-गण्डमाला-श्लोपदमेहमन्दाग्निविरुद्धाजोन्नविसूचिकालसक-विषपोत-दिग्धविषाधोगशोणितपित्त-कफप्रसेक-दुर्नामहल्लासारोचकाविपाकापच्यपस्मारोन्मादातिसार-शोषपाण्डुरोगमुखपाकदुष्टस्तन्यादयः। श्लैष्मिका व्याधयो विशेषेण महारोगाध्यायोक्ताश्च एतेषु हि वमनं प्रधानतममुक्तं केदारसेतुभेदे शाल्यादिशोषविनाशवदिति ॥८॥ . अविरेच्यास्तु सुभगक्षतगुदमुक्तनालाधोगरक्तपित्तविलचितदुबलेन्द्रियाल्याग्निनिरूढकामादिव्यमाजीर्णनवञ्चरमदात्ययिता
गङ्गाधरः-शेषास्वित्यादि। क्षतादिपाश्र्श्वभूशान्तेिभ्यः शेषा जना वमनार्हाः। तत्र प्रधानवम्यानाह-पीनसेत्यादि। विशेषेण महारोगाध्यायोक्ता विंशतिः श्लष्मिका व्याधयः । कथं प्रधानतममेषु वमनं तदाह-केदारेत्यादि॥८॥
गङ्गाधरः-अथाविरेच्यानाह-अविरेच्यास्त्वित्यादि। सुभगक्षतगुदादयश्च गभिण्यन्ताः। क्षतक्षीणातिस्थूलातिकृशद्धबालदुर्बलश्रान्तपिपासितक्षुधितवमनमाह-सर्वेष्वपीत्यादि। यद्यपि चानाध्यायान्ते सव्वष्वेव निर्दिष्टंव्ववस्थायां निषिद्धमपि पक्ष्यति, तथापीह विधानेनातावश्यकर्त्तव्यता वमन इति बोध्यम् ॥ ७ ॥
चक्रपाणिः-शेषास्तु वन्या इत्यभिधायापि पीनसादीन् पुनर्वमनविषयतया दर्शयिष्यन् तेषु विशेषेण वमनस्य यौगिकता दर्शयति। एवमुत्तरत्रापि पुनर्विरेचनादिविषयोपदर्शने व्याख्येयम् । प्रधानममिति महारोगाध्यायेनोक्तम् । केदारसेतुभेदे इत्यादिनैकदेशेन महारोगाध्यायोक्त प्राधान्यख्यापकं प्रन्थं प्राहयति। तेन यदुक्कं सत्र-“वमनं खलु सर्वोपक्रमेभ्यः श्लेष्मणि प्रधानतमं मन्यन्ते भिषजः, तयादित एवामाशयमनुभविश्य सकलं वैकारिकश्लेष्ममूलमपकर्षति, तलावजिते इलेष्मण्यपि शरीरान्तर्गता इलेष्मविकाराः प्रशान्तिमापद्यन्ते, यथा भिन्ने केदारसेतो शालियवषष्टिकादीन्यनभिष्यन्दमानान्यम्भसा प्रशोषमापद्यन्ते, तद्वत्" इति ग्रन्थखण्डकम, तदिह सम्बध्यते। एवं विरेचनप्राधान्ये तथा वस्तिप्राधान्ये यदिहैकदेशं महारोगाध्यायोक्तप्राधान्यज्यापकग्रन्थस्खण्डकं वक्ष्यति, स तदनन्याध्याहारेण योजनीयम् ॥ ४॥ चक्रपाणिः-विरेचनाविषयमाह-अविरेच्यास्त्वित्यादि। सुभगक्षतगुद इति सुभगगुदा
४५८
For Private and Personal Use Only