________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१म अध्यायः ।
सिद्धिस्थानम् ।
३६४६ तत्र श्लोक। प्रश्नानिमान् द्वादश पञ्चकर्माण्युदिश्य शिष्याय समाहिताय । प्रजाहितार्थ भगवान् महात्मा
सम्यग् जगादर्षिवरोऽत्रिपुत्रः॥४३॥ इत्यग्निवेशकृते तन्त्रे चरकप्रतिसंस्कृते सिद्धिस्थाने
कल्पनासिद्धिर्नाम प्रथमोऽध्यायः॥१॥ गङ्गाधरः-इति सव्वप्रश्नोत्तरं समाप्तम्। अथोपसंहरति-तत्र श्लोक इति । प्रश्नानिमानित्यादि। पञ्चकर्माप्युद्दिश्य द्वादश प्रश्नान् सम्यग् जगाद प्रत्युवाचेत्यथः । यदुपसगणोपसृष्टो धातुर्यमर्थमाह तदर्थवाची स एव हि धातुः, उपसगस्तु तद्योतक इत्युपसगांभावेऽपि तमर्थश्च स धातुराहेति सिद्धान्तः। प्रतिजगादेत्यथः॥४३॥
गङ्गाधरः-अध्यायं समापयति अग्नीत्यादि। अग्निवेशकृते तन्त्रे चरकप्रतिसंस्कृते । अप्राप्ते तु दृढ़वल-प्रतिसस्कृत एव च । सिद्धिस्थानेऽष्टमे खादा कल्पनासिद्धिनामके। अध्यायेऽत्र जल्पकल्प-तरौ गङ्गाधरेण तु । कृते स्कन्धेऽष्टमे सिद्धि-स्थाने तु प्रथमस्य
च। कल्पनासिद्धाध्यायस्य शाखा जल्पाभिधेरिता॥१॥
चक्रपाणि:-प्रश्नानित्यादिनाध्यायार्थ संगृह्णाति। संग्रहश्च व्यक्तः ॥ ४३ ॥ इति महामहोपाध्यायचरकचतुराननश्रीमच्चक्रपाणिदत्तविरचितायामायुर्वेददीपिकायां घरकतापर्यटीकायां सिद्धिस्थानच्याख्यायां कल्पनासिद्रिव्याख्या
नाम प्रथमोऽध्यायः ॥ १ ॥
For Private and Personal Use Only