________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१म अध्यायः सिद्धिस्थानम्।
३६४७ न याति वस्तिन सुखं निरेति दोषावृतोऽल्पो यदि वाल्पवीर्यः ॥ ३८॥ प्राप्ते तु वर्णोऽनिलमूत्रवेगे वाते विवृद्धेऽल्पबले गुदे च। अत्युष्णतीक्ष्णश्च मृदौ च कोष्ठे प्रणीतमात्रः पुनरेति वस्तिः ॥ ३९ ॥ मेदःकफाभ्यामनिलो निरुद्धः शूलाङ्गमईश्वयथून् करोति। स्नेहं नियुञ्जन्नबुधस्तु तस्मै
संवर्द्धयत्येव हि तान् विकारान् ॥ ४०॥ च वस्तिन याति। केन सुचिरा वस्तिरेतीत्यस्योत्तरमाह । दोषाढतो वस्तिन सुख निरेति चिराच निरेति, अल्पो वाल्पवीर्यो वा वस्तिन सुख निरेति चिराच निरेतीति ॥३८॥
गङ्गाधरः-केनति शीघ्रमित्यस्योत्तरमाह-प्राप्ते वित्यादि। वच्च-आदिवेगे प्राप्ते वाते च विदृद्धे गुदे चाल्पबले मृदौ च कोष्ठेऽत्युष्णतीक्ष्णो वस्तिः प्रणीत. मात्रः पुनः शीघ्रमेति ॥ ३९ ॥ ___ गङ्गाधरः-मेद इत्यादि। अनिलो मेदःकफाभ्यां निरुद्धः सन् शृलादीन् करोति । साध्या गदा इत्यस्योत्तरमाह-स्नेहमित्यादि। अबुधो वद्यः येषां विकाराणां प्रशमाय यस्य स्नेह नियुञ्जन् तस्य जनस्य तान् विकारान् संवद्धयति।
गुदावयवबद्धत्वात् न याति, तथा न सुखं निरेतीत्यादिना 'सुधिराञ्च केन' इति प्रश्नस्योत्तरम् । न सुखं निरेतोति चिरेण दुःखं कुद्धो वाऽऽगच्छतीत्यर्थः। दोषावृत इति दोषेण बलोयसाऽवरूद्धः । अल्प इति अपमानः। अल्पवीर्य इति उष्णलवणाद्यभावान्मृदुवीर्यः ॥ ३८॥
चक्रपाणिः-प्राप्त चेत्यनेन शीघ्रागमनहेतुमाह । वातेऽतिवृद्ध स्नेहो गुदे वातेन प्रतिहतस्वान यात्याशयम्, ततः शीघ्रमागच्छति। अल्पबले गुदे स्नेहं धारयितु न शक्नोति पुरुषः, अल्पबलस्वञ्च गुदस्य सृवणीबलीदौर्बल्यात् ॥ ३९ ॥
चक्रपाणिः-'साध्याः' इत्यादि प्रश्नस्योत्तरम् । मेदाकफाभ्यामित्यादि-मेदसा कफेन वेति मेदाकफाभ्याम् । मित्र शूलादीमिरीक्ष्य शुद्भवातान्त्या स्नेहं प्रयुक्ते, नावरणं जानाति,
For Private and Personal Use Only