SearchBrowseAboutContactDonate
Page Preview
Page 1417
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ३६४६ चरक-संहिता। [कल्पनासिदिः कालस्तु वस्त्यादिषु याति यावान् तावान् भवेद् द्विः परिहारकालः ॥ ३६ ॥ अत्यासनस्थानवचांसि पानं ® खप्नं दिवा मैथुनवेगरोधान्। शीतोपचारातपशोकरोषान् त्यजेदकालाहितभोजनञ्च ॥ ३७॥ बद्धे प्रणीते विषमे च नेत्रे मार्गे तथाकविडिबन्धे। पञ्चानां कर्मणाम् आतुरस्वस्थ विधिः आतुर्यविधिः स्वास्थाविधिश्च प्रयोगे बलादिकृदामयनश्च ॥३५॥ गङ्गाधरः-वज्जेनीयं कालमाह-कालस्वित्यादि। वस्त्यादिषु पञ्चसु कर्मसु क्रियमाणेषु यावान् कालो याति, तावान् कालो द्विद्विगुणः परिहारस्यापथ्यसेवनत्यागस्य कालः॥३६॥ गङ्गाधरः-त्याज्यानाह-अत्यासनेत्यादि । अतिशयेनासनं स्थानं वचनमित्यादि त्यजेत्, अकाले भोजनहितभोजनश्च त्यजेदिति कृतवान्तादिः॥३७॥ , गङ्गाधरः-प्रणीयमानश्च न याति वस्तिः केनेत्यस्य प्रश्नस्योत्तरमाह-बद्ध इत्यादि। विषमे बड़े नेत्रे प्रणीतेऽपि बस्तिने याति, अशःकफविविबढे मार्ग हन्तृतया, स्वस्थे च बलायुर्वृद्धिकत्ततया यथोक्तपञ्चकर्मप्रयोगः सुखहेतुर्भवतीति ज्ञेयम् । स्वस्थे च पञ्चकर्मप्रवृत्तिः 'माधवः प्रथमे मासि' इत्यादिना सूत्रस्थाने प्रोक्तव ज्ञेया॥३५॥ । चक्रपाणिः-'कृते कियान् वा परिहारकालः' इत्यस्योत्तरमाह-कालरित्वत्यादि। तावान् भवेद् द्विः परिहारकाल इति वस्त्यादिप्रयोगे यावान् कालो व्याप्यते, तत्कालद्विगुणकालं यावत् परिहार्यत्वेनोक्तं परिहर्त्तव्यम् । अत्र आदिशब्देन वमनविरेचनशिरोविरेचनानां ग्रहणम् । वस्तेस्त्वादी व्युत्पादनेन प्राधान्यं दर्शयति ॥३६ ॥ चक्रपागि:-किं वर्जनीयम्' इति प्रश्नस्योत्तरम् - भत्यासनेत्यादि। आसनमुपविष्टावस्थानम् । स्थानमूईतया स्थानम्। यानं रथाश्वादिना यानम्। एत आविष्कृततमा इहोक्ताः, तेन क्रोधातिचिन्तनादयो येऽप्युपकल्पनीयादौ बमनादिप्रयोगे निषिद्धाः, तेऽपि न सेव्या एव ।। ३७ ॥ चक्रपाणि:-'प्रणीयमानः' इत्यादि प्रश्नस्योक्तम्-बद्ध इत्यादि। ने बढे विषमं प्रणीते * यानमिति चक्रतः पाठः । For Private and Personal Use Only
SR No.020147
Book TitleCharak Samhita Part 03
Original Sutra AuthorN/A
AuthorMuni Charak, Narendranath Sengupte, Balaichandra Sengupte
PublisherRanglal Mitra
Publication Year
Total Pages1601
LanguageSanskrit
ClassificationBook_Devnagari
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy