________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
म भध्यायः
सिद्रिस्थानम्। ३६३६ याश्च स्त्रियो वातकृतोपसर्गात गर्भ न गृह्णन्ति नृभिः समेताः। क्षीणेन्द्रिया ये च नराः कृशाश्व तेषाञ्च वस्तिः परमः प्रदिष्टः ॥१६ उष्णाभिभूतेषु वदन्ति शीतान् शीताभिभूतेषु तथा सुखोष्णान् । तत्प्रत्यनोकोषधसंप्रयुक्तान् सर्वत्र वस्तीन् प्रविभज्य दद्यात् ॥२०॥ न वृहणीयान् विदधीत वस्तोन् विशोधनोयेषु गदेषु वैयः। कुष्ठप्रमेहादिषु मेदुरेषु ये चापि केचिच्च विशोधनीयाः॥ क्षीणक्षतानां न विशोधनीयान् न शोषिणां नो भृशदुर्बलानाम् । न मूर्छितानां न विशोधितानां येषाञ्च दोषेषु निबद्धवायुः ॥२१॥ प्रकारेषु स्नेहवस्तिरनुवासनवस्तिरिष्टः। याश्चेत्यादि। नृभिः पुभिः समेताः सङ्गता अपि याश्च स्त्रियो वातकृतोपसर्गान गर्भ गृहन्ति, ये च नराः क्षीणेन्द्रियादयस्तेषाञ्च वस्तिः परमः प्रदिष्टः ॥१९॥
गाधरः-वस्तिप्रभेदकरणमाह-उष्णेत्यादि। नमत्यनीकरुष्णाभिभूतपूष्णमस्यनीकः शीताभिभूतेषु शीतमत्यनीकरौषधः प्रयुक्तान् प्रविभज्य वस्तीन् सचेत्र दद्यात् ॥२०॥
गङ्गाधरः-वस्तिषु निषेध्यानाह-नेत्यादि। विशोधनीयेषु गदेषु ही यान् वस्तीन न विदधीत । तद विटणोति कुष्ठेत्यादि । क्षीणेत्यादि । विशोधनीयान् वस्तीन क्षीणक्षतादीनां न विदधीत ॥२१॥ धष्टकायाः। रुग्ना इति सन्धिमुक्ताः। भक्तानभिनन्दनेऽनश्चरोचके। वातकृतोपसर्गा इति वातकृतोपद्रवाः । क्षीणेन्द्रिया इति अतिक्षीणशुकाः । अस शुद्धवातादिष्वनुवासनम्, भक्तानभिनन्दनप्रकारेषु च निरूह इत्याद्यर्थीऽनुसरणीयः ॥१९॥
चक्रपाणिः-सम्प्रति केषु च च वस्तिरिति प्रश्नस्योत्तरम्-उष्णाभिमूतेष्वित्यादि। अण्णाभिमूते तथा शीताभिभूत इति वकन्ये, येन सर्वत्र इति करोति, तेन स्निग्धरूमगुरुलध्वभिभूतेऽपि तदविपरीतोषधसम्पादितो वस्तिय इति दर्शयति ॥ २०॥
चक्रपाणि:-नित्यविशोधनीयगदानाह-कुष्ठप्रमेहादिग्वित्यादि। भत्र आदिशब्देनारोचकतन्त्रालीपदावीनां ग्रहणम् । मेरेष्विति मेदस्विषु। क्षीणक्षतानां नेति राजयक्ष्मिप्रभृतयो शेगा। विशोधनीयानित्यपकर्षणकारकान् । पाच पोपेषु निबदमायुरिति ये संशोधनहरणमाणैव प्राणान् जहति ॥२३॥
• निबद्धमायुरिति चक्रवतः पाठः ।
For Private and Personal Use Only