________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
में अध्यायः सिद्धिस्थानम्। ३६३७ वस्तिर्वयःस्थापन आयुरग्नि-सुखखरोजोबलवर्णमेधा- । सर्वार्थकारी शिशुवृद्धयूनां निरत्ययः सर्वगदापहश्च ॥ विश्लेष्मपित्तानिलमूत्रकर्षी दाावहः शुक्रबलप्रदश्च । विश्वस्थिरं दोषचयं निरस्य सर्वान् विकारान् शमयेन्निरूहः। देहे निरूहेण विशुद्धमार्गे संस्नेहनं वर्णबलप्रदश्च ॥ १६ ॥ न तैलदानात् परमस्ति किञ्चित् द्रव्यं विशेषेण समीरणात् । स्नेहेन रौक्ष्यं लघुतां गुरुत्वादीष्ण्याच्च शैत्यं पवनस्य हत्वा। तलं दधात्याशु मनःप्रसादं वीर्य बलं वर्णमथापि पुष्टिम् ॥१७॥
गङ्गाधरः-किंगुणो वस्तिरितिपश्नस्योत्तरमाह-वस्तिरित्यादि। आयु. रादिसर्वार्थकारीत्येकं पदम्। वस्तेः सामान्यगुणमुक्तवा विशेषमाह-विड़ित्यादि। विश्वक दोषं स्थिरश्च दोषम् । निरूहदानानन्तरमनुवासनदानगुण. माह-देह इत्यादि। निरूहेण विशुद्धमार्गे देहे संस्नेहनमनुवासनं वर्णादि: प्रदम् ॥१६॥
गङ्गाधरः-तत्र स्नेहविशेषमाह-न तलदानादित्यादि। समीरणाःस्तलात् परं किश्चिद द्रव्यं विशेषेण नास्ति । यथा समीरणार्तितलं विशेषेण शमयति तथाह-स्नेहेनेत्यादि। तलं स्नेहेन स्निग्धवगुणेन वातस्य रोक्ष्यं
चक्रपाणिः-'किंगुणो वस्तिः' इतिप्रश्नस्योत्तरम्-वस्तियःस्थापयितेत्यादि। अयञ्च भास्थापनगुणः, अनुवासनस्य तु "देहे निरूहेण" इत्यादिना अन्येन गुणं वक्ष्यति । वगःस्थापयतीति घयःस्थापयिता। वयःस्थापनञ्चास्य स्रोतःशुद्धिकरत्वात्। सर्वार्थकारीति स्थिरत्वापकर्षादिविरुदास्यापि भेषजविशेषयोगात्। शिशुवृद्धयूनां निरत्यय इत्यनेन वमनविरेचनाभ्यामुत्कर्ष अच्यते, ते हि शिशुवृद्धयोनिषिद्धे। सर्वगदापहवं शमनेन ज्ञेयम्। सव्वीन् विकारान् शमये दित्यनेन दोषसंशोधनद्वारा सवंगदापहत्वमुच्यते इति न पौनरुत्तयम्। किंवा सर्वान् विकारानिति सविस्थान विकारानिति विशेषः। देह इत्यादिनानुवासनगुणमाह। निरूहेग विशुद्धमार्गे इति वचनानिरूहशोधित एव मार्गे संसर्जदनुवासनं यथोक्तगुणकर्त भवतीति दर्शयति ॥ ६॥
चक्रपाणिः- तैलदानादित्यत्र तैलशब्देन स्नेहोपलक्षणेन केविद् घृतमपि ग्राहयन्ति। किन्तु तैलमेवात वातहरपधानतया ब्रूते इति युक्तं पश्यामः, तथा ह्यन 'औष्ण्याच्छत्यम्' इति, औष्ण्यञ्च न सर्पिषि इति। स्नेहौ तु मज्जवर्जितौ अनुवासनाधिमूतावप्यप्रधानत्वान्नास घृतमनुमन्यते। परमस्तीत्यादौ द्रव्यमिति कारणम्, सच कारणमनिलप्रशमनेन ज्ञेयम्। 'नान्वसनात्
For Private and Personal Use Only