________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२६३६
चरक सहिता। . ( कल्पनासिद्धिः नरो विरिक्तस्तु निरूहदानं विवर्जयेत् सप्तदिनान्यवश्यम्। . शुद्धो निरूहेण विरेचनश्च तद्धास्य शन्यं विकृषच्छरीरम् ॥१५॥
गङ्गाधरः-अथ किं वर्जनीयमित्यस्योत्तरमाह-नर इत्यादि । किरिक्तस्तु नरः सप्तदिनं निरूहदानं विवज्जयेत् । तत्र दोषमाह-शुद्ध इत्यादि । विरेचनेन शुद्धश्च नरो निरूहदानं सप्तदिनं विवर्जयेत् । किमर्थम् ? तद्धि हि यस्मात् तद विरिक्तस्य शून्यं शरीरं निरूहो विषेत, निरूढस्य च शून्यं शरीरं विरेचने विकृषेत् ॥ १५॥ यथा-युग्मेष्वहःसु पुत्रकामौ संवसेताम्" इति। उपपत्तिश्चाताऽतिषसङ्गभीत्या न कथिताऽऽचार्येण। यत् सु-"श्रीन पञ्च वा तु चतुरोऽथ षड़ वा” इत्यादिना युग्मवस्ति दानं वक्ष्यति, तशिरूहाङ्गतया स्नेहनार्थक्रियमाणानुवासनविषययुग्मवस्तिदानमिति न विरोधः। एतेन यदुक्तम् भाषाढवर्मणा-निरूहकार्यकरणायायुग्मदानमतस्मिन्नोक्तं निषिद्धपूर्वञ्च, रोगस्यान्ते क्रमादेक तथा त्रीनिस्यादीन् स्नेहान् प्राह" इति, तन्निरस्तं ज्ञेयम्। किञ्च, 'अयुग्मान्' इत्यमेन 'पुनर्वा' इत्यनेन च यत्रानुवृत्यानुवासनं देयम्, तत्रायुग्मकं निरूहान्तरितं कर्त्तव्यमित्यर्थः। तेन यथोकसंख्यातनिरूह दत्त्वा यथोक्तसङ्ख्यया स्नेहो देयः। विषमसंख्योपादानन्तु मध्यविधयापि पहचतुरहादिग्राहकं भवति। तेन उत्तरख वक्ष्यमाणसमसंख्यानुवासनं न विराधि ब्रु वते। जतूकर्ण ऽत्युक्तम्- “निरूहे न्युषिते भुक्तवतोऽनुवासनं परं द्वितायेऽहनि पञ्चमे वा तथैकादशाहेऽपकर्षतो विशिचतुरादि वातादिषूच्यते" इति ॥ १४ ॥
चक्रपाणि:-सम्मति निरूहविरेचमयोरवश्यपरिहर्तव्यकालमाह-नरो विरिक्तस्त्वित्यादि। अवश्यमिति वचनादेकाहसाध्येऽपि व्याधौ अवश्यं सप्तदिनच्छेदः कर्तव्य इति दर्शयति। यद्यपि विरेचनानन्तरं निषिद्ध एव निरूहः पञ्चकर्मीयायां सिद्धौ तथा निरूदस्य विरेचनं निषिद्धम्, तथापि तत्कालमेव स निषेधः। तेन त्रिचतुरादिदिनेऽपि प्रसक्तिनिरासार्थमिदं वचनम् । यत् सुविरेचनानन्तरं नवमेऽह्नि अनुवासनकालादुत्तरकालमेव निरूहविधानम्, तेन अर्वाग्वस्तेरपि न प्रसक्तिः स्यादित्युच्यते, तन्न ; यदनुवासनशुद्धयपेक्षसंसर्जनक्रमस्येयं विधा। यदावरशुद्धया सबहेव पेयादिक्रमः समाप्यते, सदा चतुर्थदिनेऽनुवासनदानात् पञ्चमे षष्ठे दिने निरूहः प्रसज्येत, भतस्तमिरासार्थमेतदव नम्। निरूहानन्तरन्तु संसर्जनकमो नार येव, तेन ताहं लपहं दत्त्वा विरेचनप्रसक्तिरस्येव। सप्ताहादाक सप्ताहं यावत् निरूहविरेचनवर्जने हेतुमाह-तय. स्येत्यादि। विकसेदिति हिंस्यात्, शून्यमिति पूर्वशोधनशून्यशरीरं पुनः शोधनात् हिंस्यादिति भावः। "आ सप्ताहाद् विरेको वा ततश्चापि निरूहणम्" इति तन्त्रान्तरे प्रोक्तम्, तच संसर्गविश्या क्रियमाणसंशोधनक्रमे ज्ञेयम्। अखापि च सप्ताहपूरणं संसर्जनस्नेहादीनामनुमतविकल्पपरिहाराद् व्याख्येयम् ॥ १५॥
* विकसेच्छरीरमिति चक्रसम्मतः पाठः ।
For Private and Personal Use Only