________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
ना]
धान्यमाषी भक्देको धान्यमाषद्ववं यवः ।। अण्डका ते तु चत्वारस्ताश्चतस्त्रश्च भाषकः ॥ हेमश्च धानकेश्वोक्तो भवेच्छामस्तु ते त्रयः। शाणो द्वौ द्रक्षण विद्यात कोख बेदरमेव च ।। विद्याद द्वौ नौ कर्ष सुवर्णश्चारमेव । विडालपदकञ्चैव पिचं पारिणतलं तथा । स एव तिन्दुको ज्ञक स एव कवडग्रहः ।
द्वौ सुवों पलाई स्वान् शुक्तिरष्टमिका तथा । मध्यमसपी वृहतसपश्च। यो गौरसपप उच्यते। तेन मनुर्विष्णतविरोधी न भवति। मनुना हि-त्रिसरेणवोऽष्टौ विक्ष या लिख्यैको परिमाणतः । ती राजिसपास्तिस्रस्ते त्रयो गौरसर्षपः, इत्युक्तम् । एवं विष्णुमा चोक्तम्-तदष्टक लख्या तत्य राजिसपस्तत्त्वं गौरसर्षपः, इति । अष्टौ ते मध्मपतषणा रक्ताः एकस्तण्डुलः। तदद्वयं तण्डुलट्ये धान्यमापो मापकलाय एकः स्वात् । धान्यमषिद्वयको यो इति। मनुमोक्तम्-सिषेपाः षड् यवो मध्यस्त्रियवस्विकृष्णलम्' इति । विष्णुमा चोक्तम्-'तत् पटक यवस्तत्तुयं कृष्णलम्' इति । अण्डका ते तु चखार इति ते चत्वारो यवा एका अण्डका। तो अण्डका
तर एको मापकः । स च हेमश्च धानकश्चेति पय्यायेणीच्यते। भवेच्छास्तु है अय इति ईदृशमापकत्रयं शाणो भवेत्। देशगुजात्मकमारकचतुष्टयण सुल्यः, इति। एतच्चान्यत्रोक्तम्-'गुजाभिदेशभिः प्रोक्तो भाषको ब्रह्मणा पुरा। चबारी मषिकाः शॉणस्तद्वयं कोलसंशितम्। वटकं ब्रह्मचैव कर्षस्तदिगुणेन तु। अक्षः पिचुः पाणितलं सुवर्णकमुटुम्बरम्। विडालपदक नवं किश्चिच कवग्रहम् । तिन्दुकं विन्दुः कोलश्च पाणिरप्यभिधीयते' इति। शाणो द्वावियादि। द्वौ शाणो द्रङ्गणं कोल बंदर तोलकच पर्यायेण सर्षपाणां विशेषणम्। तवयं धान्यमाष इति तण्डुलद्वयं धान्यमाषो भवेत् । ते तु चत्वारइति यवचत्वारः। अन्ये तु माषाश्चत्वारश्च अण्डिका इति वदन्ति । यो मषिका शाणिः । मसमान भावारिशमविषामान पलं भवति। तदेव दशरक्तिमानेन च चतुःषष्टिमापापलेन मुख्य भवति । यतकविशतिधान्धमापैतालिका करप्या भवति । ततव परतिमाला
For Private and Personal Use Only