________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
चस्क-संहिता। [दन्तीदवलास
भवति चात्र। द्रव्यप्रमाणन्तु यदुत्तमस्मिन् मध्येषु तत् कोष्ठबयोबलेषु। तन्मूलमालभ्य भवेत् विकल्प
स्तेषां विकल्पोऽभ्यधिकोनभावः ॥ ७ ॥ षड्वंश्यस्तु मरीचिः स्पान् पामरीच्यस्तु सर्षपः ।
अष्टौ ते सर्षपाः रत्तास्वराडुलश्चापि तदयम् । गङ्गाधर-अत्र प्रमाणपाइ-भवति चात्रेति। अस्मिन्निति अस्मिन्न शास्त्रे द्रव्याणां प्रमाणं परिमाणं यदुक्तं तत् परिमाणं मध्येषु कोष्ठादिषूक्तम्, तन्मध्यकोष्ठादिविषयं परिमाणं मूलमालभ्य मृदुत्तीक्ष्यकोष्ठादिषु विकलो बने। कल्याततेषां तीक्ष्णमृदुकोष्ठादीनां विकल्पो मध्यविकल्पाधिकोभाया, तीक्षणकोष्ठाविष्वधिकप्रमाणभावः, मृदुकोष्ठादिषु नानप्रमाणभाव इति ।।५।। महाधरा-वनु परिमाणं तावत् कीदृशमित्वतः परिमाणमाह-
पमस्वित्यादि। षट् तु वंश्य एका मरीचिः स्यात् । वंशी तु तत्रान्तसेवा, मसिखलादिह मोक्ता । तद यथा-'जालान्तरगते भानो करे वंशी विलोक्यते । त्रिसरेणुकसभा सा प्रमाणे प्रथमा तु सा' इति। मनुसंहिताया'जालगन्तरमले भानौ यत् सूक्ष्म दृश्यते रजः। प्रथमं तत् ममागानां किसj प्रमो. इति। विष्णासं हिनायाञ्च-'जालस्थाकमरीचिगतं रनलिका संबकम्' इति । ताः षड् वंश्यः षट् त्रिसरेणवः एका मरीचिसंथा। पण्मास्तु सप इति। मध्यमसर्षपो रक्तसषेप उच्यते । सर्पको हि त्रिविधा-राजासमो कालेष्ववश्य प्रयोजयेदिति संशोधनसाध्यव्याधाववश्यं पेयम्। तेन अवस्थाविशेषेपास्यतया न लोभवानि परिहा पायत्त इति भावः ॥ ५४-५६ ॥
माण:- सापनि पहेवच्योधनस्य कचित्रकर्षादिमाचमुक्कं न तत् सर्वपुरुषविषयम् । किन्तु महीष्ठानोबलेषु तन्मानं क्षेत्रमिति दयनाइ-ब्रम्येत्यादि। वसूलमालमोति BRARATHARITमानकीजं कृत्वार्थविकल्पार्थमाह। तेषां विकल्प्योऽभ्यभिकोनात भी भेषजप्रमाणस्याधिकभाव जनभावश्च विकल्प्य इत्यर्थः ॥ ५७ ॥
नि-अमायोपोमावान् सर्वसामान्यबहारममाणं विसमयबाह-पाच प्रमादि। वी मुवन्धि भये सुनशी भूमिमा । भनौ ते सर्वमा मकानपुर इस्या का हल
For Private and Personal Use Only