________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
[सुधाकल्पः
રૂાહe
चरक-संहिता। द्वौ शुष्कमत्स्यमांसाभ्यां सुरैका द्वे च सर्पिषी। महावृक्षस्य योगास्ते विंशतिः समुदाहृताः ॥ १३ ॥ इत्यग्निवेशकृते तन्त्रे चरकप्रतिसंस्कृते कल्पस्थाने सुधाकल्पो नाम दशमोऽध्यायः ॥१०॥
सर्पिषैकः, मांसरसेनकः, पानकमेकः, ये चैकः, लेहे चकः, यषादिभिस्त्रयः, शुष्कमत्स्यमांसाभ्यां द्वौ, द्वे सर्पिषी, एका सुरेति विंशतिरिति ॥१३॥
गङ्गाधरः-अध्यायं समापयति-अग्नीत्यादि। इत्यग्निवेशकृते तन्त्रे चरकप्रतिसंस्कृते । अमाप्ते तु दृढवल-प्रतिसंस्कृत एव च । कल्पस्थाने सप्तमे तु दशमाध्याय एव च। सुधाकल्पे वैधगङ्गाधरेण रचिते पुनः। जल्पकल्पतरौ कल्प-स्थाने स्कन्धेऽत्र सप्तमे ।
दशमाध्यायस्नुक्कल्प-शारवेय दशमी मता ॥१०॥ चक्रपाणिः-सौवीरकस्यादिभिः संग्रहो व्याकृत एव ॥ १३ ॥
इति महामहोपाध्यायचरकचतुरानन-श्रीमच्चक्रपाणिदत्तविरचितायामायुर्वेददीपिकायां घरकतात्पर्यटीकायां कल्पस्थानव्याख्यायां सुधाकल्पो
नाम दशमोऽध्यायः ॥१०॥
For Private and Personal Use Only