SearchBrowseAboutContactDonate
Page Preview
Page 136
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्य अध्यायः ] चिकित्सितस्थानम् । २३६५ जोवकर्षभको मेदां जीवन्तीं श्रावणीद्वयम् । खर्जरं मधुकं द्राक्षां पिप्पली विश्वभेषजम् ॥ शृङ्गाटकों विदारीच नवं सर्पिः पयो जलम् । सिद्धं घृतावशेष तच्छर्कराक्षौद्रपादिकम् ॥ षष्टिकान्नेन संयुक्तमुपयोज्यं यथाबलम् । वृष्यं बल्यञ्च वय॑श्च कण्ठा वृहणमुत्तमम् ॥ ६ ॥ इति वृष्यं घृतम् । दध्नः सरं शरच्चन्द्र-सन्निभं दोषवर्जितम् । शर्कराक्षौद्रमरिचैस्तुगाक्षी- च बुद्धिमान् ॥ युक्त्या युक्तं ससूक्ष्मैलं नवे कुम्भे शुचौ पटे। मार्जितं प्रक्षिपेच्छीते घृताय षष्टिकोदने । क्षीरप्रस्थ चतुःशरावं विपाचयेत् । क्षीरशेषेण तेन तत्पक्वेन तेन शिष्टक्षीरेण सशर्करेण घृताब्य पष्टिकोदनमद्यात् ॥५॥ गङ्गाधरः-जीवकेत्यादि। जीवकादीनां विदार्यान्तानां त्रयोदशानां मिलित्वा घृतात् पादिकं कल्कम् । नवं सर्पिरनुक्तत्वात् प्रस्थम् । पयो गव्यदुग्धं प्रस्थम्। जलं प्रस्थत्रयमित्येतत् सर्वमैकध्यं पचेत् । घृतावशेषं तद् यदा भवति तदा सिद्धं भवति, तदावताये वस्त्रेण गालयित्वा तदा शर्करां घृतादष्टमांशां प्रक्षिपेत् शीते च मधु चाष्टमांशं प्रक्षिपेत्. खजेन मेलयित्वा तद, घृतं यथावलं मात्रां नीत्वा षष्टिकान्नेन संयुक्तं भोजनकाले शुद्धतनुना पुंसोपयोज्यम् ॥६॥ इति वृष्यं घृतम् । गङ्गाधरः-दनः सरमित्यादि। शरच्चन्द्रसन्निभं मलिनखरहितं दोषवज्जितं गन्धरसादिभिरहयखदोषरहितं दधिसरं युक्ता यथा नातिमधुरं नातिकटुकश्च भवति तथानुरूपैः शर्करादिभियुक्तं कृत्वा यथा सुगन्धि भवेत् तथा मूक्ष्मैलाचर्णयुक्तश्च कृखा नवे नूतने शुचौ कुम्भे शुचौ च पटे मार्जितं चक्रपाणिः-जीवकेत्यादौ विदार्य्यन्तैः कल्कैः क्षीरजलाभ्यां घृतं साधनीयम् । युक्तेवति यथा २९७ For Private and Personal Use Only
SR No.020147
Book TitleCharak Samhita Part 03
Original Sutra AuthorN/A
AuthorMuni Charak, Narendranath Sengupte, Balaichandra Sengupte
PublisherRanglal Mitra
Publication Year
Total Pages1601
LanguageSanskrit
ClassificationBook_Devnagari
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy