________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
३५७२
चरक-संहिता। यामासिवृत्कल्पः त्रिवृतां चित्रकं पाठामजाजी सरलं वचाम्। वर्णक्षीरीञ्च हेमन्ते चूर्णमुष्णाम्बुना पिबेत् ॥ २७ ॥ त्रिवृता शर्करातुल्या गोष्मकाले विरेचनम् । त्रिवृत्तायन्तोहवुषां सातलां कटुरोहिणोम् ॥ वर्णीरोश्च सञ्चूयं गोमूत्र भावयेत् त्राहम् । एष सर्वत्तको योगः स्निग्धानां मलदोषनुत् ॥ २८॥ श्यामा त्रिवृद्ध दुरालभा वत्सकं हस्तिपिप्पली। नोलिनी त्रिफला मुस्तं कटुका च सुचूर्णितम् ॥ सर्पिमौसरसोष्णाम्ब-युक्तं पाणितलं ततः। पिबदेतत् सर्वकालं रूक्षाणामपि शस्यते ॥ २६ ॥
अषणत्रिफलाहिङ्ग-कार्षिकं त्रिवृतापलम् । सौवर्चलार्द्धकर्षश्च पलाद्धश्चाम्लवेतसात् ॥ तच्चणं शर्करातुल्यं मदोनाम्लेन वा पिबेत् । गुल्मपाऑर्त्तिनुत् सिद्ध जाणे चायाद रसौदनम् ॥३०॥ गङ्गाधरः-त्रिवृतामित्यादि। त्रितादीनां चूणेमुष्णाम्बुना हेमन्ते पिवेत् । इति प्रथमचूर्णः ॥२७॥
गङ्गाधरः-अथ चतुरो योगानाह-त्रितेत्यादि। त्रिताचूर्ण शहराध तुल्या उष्णेन जलेन पिबेत् ग्रीष्मे, इति द्वितीयश्चूर्णः। त्रिवृत्तायन्तीत्यादि। त्रिवृतादीनि सञ्चूर्ण्य अहं गोमूत्रण भावयेत्। ततः पिबदेष सर्वत्त को योगः । इति तृतीयः ॥२८॥
गाधरः-श्यामेत्यादि। श्याममूला चारुणमूला च त्रिता। श्थामादि. कटकान्तं चूर्णितं सपिराद्यन्यतमेन पाणितलं कर्ष पिबेत् सर्वकालम् । इति चतुर्थः॥२९॥
गङ्गाधरः-अषणेत्यादि। ऋषणादीनां प्रत्येकं कार्षिकं सर्वचूर्णतुल्या इस्यन्तेनाह। जलदायथे शरदि । सातला धर्मशा। हेमन्ते यद्यपि प्रबलशोतवाते विरेचनं
For Private and Personal Use Only