SearchBrowseAboutContactDonate
Page Preview
Page 1342
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ७म अध्यायः कल्पस्थानम् । ३५७१ श्यामा त्रिवृद्धैमवती नीलिनी हस्तिपिप्पली। समूला पिप्पली मुस्तमजमोदा दुरालभा॥ कार्षिकं नागरपलं गुड़स्य पर्लावंतिः । चूर्णितं मोदकान् कुर्य्याद उडुम्बरफलोपमान् ॥ हिङ्गसौवर्चलव्योष-बिड़ाजाजीयमानिकैः । वचाजगन्धात्रिफला-चव्यचित्रकधान्यकैः । मोदकान् वेष्टयेच्चूर्णैस्तांस्तु तुम्बुरुदाडिमः॥ त्रिकवङ क्षणहृदवस्ति-कुष्ठार्शलोहशूलिनाम् । हिकाकासारुचिश्वास-कफोदावर्तिनां हिताः ॥ २४ ॥ त्रिवृता कौटजं वीजं पिप्पली विश्वभेषजम् । समृद्वीकारसक्षौद्र वर्षासु हि विरेचनम् ॥ २५ ॥ त्रिवृद्धदुरालभामुस्त-शकरोदीच्यचन्दनम् । द्राक्षाम्बुना सयष्टा शीतलं जलदात्यये ॥ २६ ॥ गङ्गाधरः-श्यामेत्यादि । श्यामा त्रिवृत्, तथारुणा नित्, हैमवती श्वेतवचा, नीलिनीमूलम्, समूला पिप्पलीति पिप्पला पिप्पलीमूलश्च। एषां कार्षिकं मानं नागरचणेस्य पलम्। गुडस्य विंशतिपलं पक्त्वा तत्र चूर्ण प्रक्षिप्य उडम्बर. फलोपमान मोदकान् कुर्यात् । इमान् मोदकान् हिङ्गादिभिर्वचादिभिः स्तुम्बरुदाडिमैर्वा चूर्ण वेष्टयेत्। यमानिका वनयमानी अनगन्धा क्षेत्रयमानी. मूलम् । इति द्वितीयः ॥२४॥ गङ्गाधरः-त्रिवृतेत्यादि । त्रिवृतादीनां चूर्ण मृद्रीकारसेन पत्त्या मोदकान् कृखा मधुना लिह्यात् । इति वर्षासु विरेचनम् । इति तृतीयः ॥२५॥ . गङ्गाधरः-त्रिद दुरालभेत्यादि। त्रितादिकं यष्टयाहान्तं प्रत्येक समं द्राक्षाकाथेन पत्त्वा मोदकान् कुर्यात् । जलदात्यये शरदि । इति चतुथः । इति चखारो मोदकाः॥२६॥ मोपको भवति । केचिदन व्योषादिमिलितचूर्णात् दन्त्यादीनां द्वैगुण्यं द्विगुणशब्दान्मन्यन्ते । विवृदि. (दाम)त्याविना चतुर्थः। सिवृद्धैमवतीत्यादिना पञ्चममोदकः पूर्यते । वेष्टयेदित्यवचूर्णयेत् ॥२२-२४ चक्रपाणिा-शिवृतां कौटजमित्यादिना षडतुविहितान् योगान् रूमाणामपि असते For Private and Personal Use Only
SR No.020147
Book TitleCharak Samhita Part 03
Original Sutra AuthorN/A
AuthorMuni Charak, Narendranath Sengupte, Balaichandra Sengupte
PublisherRanglal Mitra
Publication Year
Total Pages1601
LanguageSanskrit
ClassificationBook_Devnagari
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy