________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
३५७०
चरक-संहिता। [श्यामाशिवृत्करूपः व्योषत्वपत्रमुस्तैला-विडङ्गामलकाभयाः। समभागा भिषग् दद्याद द्विगुणश्च मुकूलकम् ॥ त्रिवृतोऽष्टगुणं भागं शर्करायाश्च षड़ गुणम् । चूर्णितं गुड़िकाः कार्याः क्षौद्रण पलसम्मिताः ॥ भक्षयेत् कल्यमुत्थाप्य शोतञ्चानुपिबेज्जलम् । मूत्रकृच्छ् ज्वरे वम्यां कासे श्वासे भ्रमे क्षये ॥ तापे पाण्डामयेऽल्पाग्नौ शस्ता निर्यन्तूणाशिनः। .. योगः सर्वविषाणाञ्च मतः श्रेष्ठो विरेचने ॥ मूत्रजानाञ्च रोगाणां विधिज्ञ नावचारितः ॥ २२ ॥ त्रिवृत्पल द्विप्रसृतं पथ्यात्वगुरुवूकयोः।
दश तान् मोदकान् कुर्य्यादीश्वराणां विरेचनम् ॥ २३ ॥ वस्त्रपूतां कला मृद्वग्निना पक्त्वा घनीभूते विडङ्गादीन् प्रक्षिप्यावताव्य बदरादुनपमान गुड़कान् कृखा खादेदिति। कल्याणगुड़कः । इति त्रयः ॥२१॥
गङ्गाधरः-व्योषेत्यादि । लक गुडलक । व्योषादयो दश समानाः प्रत्येक तदेकभागाद द्विगुणं मुकूलकं दन्तीचूर्ण तदेकभागादष्टगुणं भागं त्रितश्चूर्णितायाः तदेकभागात् षड्गुणं भागं शर्करायाः। तत् सर्ब चूर्णित क्षौद्रण पलसम्मिता गुडिका कार्याः । आतुरबलापेक्षया कर्षादिमानाः कार्याः । इति चतुर्थः । इति पानकादिषु पञ्च ॥२२॥ - गङ्गाधरः-अथ षट्सु ऋतुषु चतुरो मोदकानाह-त्रिदित्यादि। त्रिच्चूर्णस्य पलं पथ्यात्वकचूर्णस्य प्रसृतमेकं पलद्वयम् उरुवूकस्य फलं प्रसृतमेकमिति पथ्यात्वगुरुचू कयोमिलित्वा विस्मृतम्, तान् सनिकीकृत्य दश मोदकान कुर्यादित्युत्तमपुरुषाभिप्रायेण, ततः पुरुषबलाद्यपेक्षया मानं वोध्यम् । इत्येकः॥२३॥
सक्रपाणिः- व्योषेत्यादिना तृतीयो मोदकः। अयं मोदक स्तन्मान्तरेऽभयाच इति स्यातः । कूलकं तो। सम.कूल कादीनामेकद्रव्यापेक्षया द्वगुण्यं भवति। मधु च तापमान सावता
For Private and Personal Use Only