________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
३५६६
चरक-संहिता। सामातिवृत्कल्पः श्यामात्रिवृत्कषायेण कल्केन च सशकरम् । साधयेद् विधिवल्लेहं लिह्यात् पाणितलं ततः॥१२॥ सक्षौद्रां शर्करां पत्तवा कुर्यात् मृद्भाजनेन च। दद्याच्छीते त्रिवृच्चूर्णं त्वक्पत्रमरिचैः सह। दद्यात् तन्मात्रया लेहमीश्वराणां विरेचनम् ॥ १३ ॥ रसान् कौड़विकानिक्षु-द्राक्षापोलुपरूषकान् । सितोपलापलं क्षौद्रात् कुड़वार्द्धश्च पाचयेत् ॥ तं लेहं योजयेच्छीतं त्रिवृच्चूणेन शास्त्रवित् । एतदुत्सन्नपित्तानामीश्वराणां विरेचनम् ॥ १४ ॥ शर्करामोदकान् वसि गुड़िका मांसपूपकान् ।
अनेन विधिना कुर्यात् पैत्तिकानां विरेचनम् ॥ १५ ॥ . गङ्गाधरः-श्यामेत्यादि । श्यामात्रिवृतयोरन्यतरस्याः कषायेण कल्केन च समशर्करेण लेहं साधयेत् पक्त्वा। इति तृतीयलेहः ॥१२॥
गङ्गाधरः-सक्षौद्रामित्यादि। त्रिवृच्चर्णसमां जलेन द्रवीकृतां शर्करां पत्त्वा लेहं कुर्यात्, शीते सति बगादिभिखिभिर्मिलितैः समं त्रिचूर्ण सक्षौद्रं सम. क्षौद्रं दद्यात् । तं लेहमीश्वराणां राज्ञां मात्रया दद्यात् । इति चतुर्थः ॥१३॥
गङ्गाधरः-रसानित्यादि। इक्षुप्रभृतीनां रसान् प्रत्येकं कौविकान् पृथक पृथगेकैकं रसं कुड़वं सितोपलायाः पलं सर्च लेहवत् पाचयेत्, शीतीभूते क्षौद्रात कुड़वार्द्ध दवा कृतं तं लेहं मात्रया त्रिकृच्चूणन योजयेत् । इतीक्षुरसादिषु चतुर्यु चनारो लेहा इति। इत्यष्टौ लेहे ॥१४॥
गङ्गाधरः-सितयापि च चतुरो योगानाह-शर्करेत्यादि । अनेन विधिना भजगन्धा इत्यादिना द्वितीयः । भजगन्धा अजामोदा । इयामासिवृदित्यादिना तृतीयो लेहः । अब पार्करामवृषांच्या समाभ्यां काथपादिकाभ्यां लेहाः कर्तव्याः। सक्षौदामित्यादिना चतुर्थः । मत क्षौद्रपाक्ष्योगमहिम्ना निवृच र्णमाला पादिकं त्वक्पतादीनां सौगन्धमानप्रयोजनत्वात् । अब तु 'ईश्वराणां विरेचनमिति बच्चनेन सुकुमारस्वादस्निग्धविषयतामस्य दर्शयति। ईश्वरा हि प्रायेण खुकुमाराः स्निग्धाश्च भवन्ति । कौडविकानिस्यादिः पञ्चमः। अत निवृच्च र्णमनि िईष्टमान प्रक्षेपन्यायात् लेहात् पादिकं कर्त्तव्यम् । उत्समपित्तानामनुद्भूतपित्तानाम् । शर्करेत्यादिना सिता.
For Private and Personal Use Only