________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
चरक-महिला। [इयामासिक पिप्पली पिष्पलीमूलं मरिचं हस्तिपिप्पली। सरलं किलिमं हिङ्गु भार्गी तेजोवती तथा । मुस्तं हैमवती पथ्या चित्रको रजनी बचा। वर्णक्षीर्यजमोदा च शृङ्गवेरञ्च तैः पृथक् ॥ एकैकाद्धांशसंयुक्तं पिबद्ध गोमूत्रसंयुतम् ॥ ८॥ मधुकाधींशसंयुक्तं शर्कराम्बुयुतं पिबेत् । जीवकर्षभको मेदां श्रावणी कर्कटायाम् । माषपर्णी मुद्रपर्णी महतीं श्रावणों तथा ॥
सामष्टानां मूत्रापामन्यतममेकैकं नागरचूर्णसंयुक्तं विकल्करिखमुणः सैन्ध बादिभ्यस्तेन संयुक्तं शर्कराम्बुयुतं पिबेदिति द्वादश योगाः ॥७॥
गाधरः-गोमूत्रेऽष्टादश चाह-पिप्पलीत्यादि। त्रितामूलस्पा श. संयुकं निप्पल्यादीनामष्टादशानामेकैकं गोमूत्रसंयुतं मित् । किलिमं इकिकिमो देवदारु । तेजोवती चवी। तथा हैमवती अवेतवचा, सन्मा सहितरा माला सर्णक्षीरी खनामख्याता। अजमोदा यमानीमूलं मूलिनीपूतनात् । इत्यहादश गोसूत्रे ॥८॥
भागधरः-अथ यष्टीमधुयोगेन द्वावाह-मधुकेल्यादि। मिठताचून मधुकचूर्णाद द्विगुणमिति मधुकाशसंयुतं शर्करोदकेन पिये। इसकेको यष्टा, द्वितीयस्तु जीवकादिषूच्यते। यः पञ्चदशः स एको मधुकयोगम योग इति द्वौ त्यष्टीमधुकेन। जीवक्रेत्यादि। जीवकादित्यस्यान्तांश्चतुर्दश । तेमानक त्रिच्चूर्णसमं विधिना विरेचनक्रमेण पिवेदिति । तत्र श्रावणी,रक
एतयोश्च मिलितयोः प्रत्येक प्रयोगादि प्रागेव प्रतिपादितम् । अम्लेनेति काक्षिकेन । एकैकमित्यादिला सैन्धवादिभिर्दादश योगानाह। सैन्धवादयश्च द्वादश रोगभिषगजितीये लवपास्कन्धोक्ता क्षेयाः। समागरमिति नागरसहितं सत् प्रत्येकं सैन्धवादीनां चूर्ग द्विगुणसिद्धसामुक्त पातम्यम् ॥६॥
ज्यक्रपाणिः-पिप्पलीत्यादिना पिप्पल्यादिव्यभेदेन मूष्टावश योगानाह। मधुकत्याक्निक प्रयोगः। अपच संग्रहोकयोः यष्टया द्वौ इत्यमयोरेकतरः । जीवनेत्यादिना चसुशायोगान् गाथा
For Private and Personal Use Only