________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
३५५८
चरक-संहिता। [कृतवेधनकलपः कोषातकानि पञ्चाशत् कोविदाररसः पचेत् । तं कषायं फलादीनां कल्कैलेंहें पुनः पचेत् ॥ खेडस्य तत्र भागः स्याच्छेषाण्यद्धीशिकानि च ।
कषायः कोविदारादैारष्टाभिस्तं पृथक् पिबेत् ॥६॥ काभिस्तं लेहमासुतं पिबेदिति दश पिच्छायोगाः। वर्तिक्रियाः षड़ाहवत्तेय इति। मदनफलवर्त्तिवत् षट् कृतवेधनफलानां वर्त्तयः स्युः । तदयथा-कृतवेधनफलादीनां चर्णानि कोविदारादीनां षण्णां कोविदारकर्बुदारनीपविदुलविम्धीशणपुष्पीणामन्यतमकषायेण पत्त्या वर्तीः कुर्यात् । ता वर्तिक्रिया मदनफलमधुककोविदारादीनां कषायोपसर्जनाः पेयाः वर्तीः पीला मदनादिकषायमनुपिबेत् सह पिवेद वेति। षट् वर्तिक्रिया। अथ घृतञ्चैकमाह। फलादीनां घृतं तथेति तथा मदनफलादिसिद्धं घृतं शेयम् । तद्यथा-फलादीनां मदनफलादीनामपामार्गतण्डुलीयोक्तानां मदनं मधुकमित्यादीनां कषाये चतुर्गुणे कृतवेधनफलकल्कसिद्धक्षीरोत्थं घृतं पचेदित्येको घृतयोगः॥५॥
गङ्गाधरः-अथ लेहेऽष्टावाह-कोषातकानीत्यादि। कोषातकीफलानि कृतवेधनस्य फलानि पञ्चाशदगुड़कानि कोविदाररसैः पचेत् । तं कषायं फलादीनां मदनफलयष्टीमधुनिम्बजीमृतकृतवेधनपिप्पलीकुटजफलेक्ष्वाक्वेला. धामार्गवाणामपामार्गतण्डुलीयोक्तानां कल्कैः कोषातकीपञ्चाशत्फलमाना द शैः सह युक्तं पुनलेह पचेत् । तदाह-क्षेडस्य कोषातक्याः पञ्चाशदेक एव भागः शेषाणि मदनफलादीनि प्रत्येकं तदद्धेशानीति। तं लेहं कोवि दारादीनामष्टानामन्यतमैककाथे पिबेदित्यष्टौ लेहाः॥६॥
.
धन्वनराजादनोपचितागोप्यन्ताः, एतैर्योगाः पूय॑न्ते, एषां चूर्णानां पिच्छाभियुक्त्या कृतस्वेनैव योगा द ज्ञेयाः। शाल्मलकः शाल्मलीभेदः रोहतको वा, भद्रपर्णी भादाली, एलापर्णी नागबला महिने त्यन्ये । राजादनः क्षीरिका । उपचित्रा दन्ती। गोपी शारिवा। वर्तिक्रियाः षट् फलवदिति ‘फलपिप्पलीनां घूर्णानि पूर्ववत्' इत्यनेन ग्रन्थेन या वर्तिक्रिया उक्ता मदनकल्पे, तद्वद इहापि कृतवेधनचूर्णानां षट् वर्तिक्रियाः कर्तव्याः। फलादीनां घृतं तथा इत्यनेन कृतवेधनसाधितक्षीराइस्थितं नवनीतं फलादिकषायेण साधनीयं मदनफलघृत्तवदित्यर्थः ॥ ५॥
चक्रपाणिः-कोषातकानीत्यादि। अवैव काथपादिककल्के कर्तव्ये क्ष्वेडस्य पूर्णो भागो देयः ।
For Private and Personal Use Only