________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
व अभ्यायः] कल्पस्थानम् ।
३५५६ कषायेषु फलादीनामानूपं पिशितं पृथक् । कोषातक्या समं पक्त्वा रसं सलवणं पिबेत् ॥ फलादिपिप्पलीतुल्यं तदवन्मांसरसं पिबेत्। ड्कासी पिबेत् सिद्धं मिश्रमिक्षुरसेन च ॥७॥८॥
तत्र श्लोको। क्षीरे द्वौ सुराका काथे द्वाविंशतिस्तथा। दश पिच्छा घृ पकं षट् च वर्तिक्रियाः शुभाः ॥
गङ्गाधरः-मांसे सप्त योगानाह-कषायेष्वित्यादि। फलादीनामपामार्गतण्डुलीयोक्तानां मदनादीनां धामार्गवान्तानां दशानां पृथक् कपायान् कला तेषां मिलितानां कषाये आनूपमांसं वराहादिमांस कोषातक्याः फलं समांश पक्त्वा रसं सलवणं पिवेदित्येको योगो मांसरसे। मदनादीनां षड़परानाहफलादीत्यादि। मदनफलादिपिप्पल्यन्तानामेकैकस्य तुल्यं कोषातकीफल तटवन्नांसरसं तयोः काथेषु षट्सु पकमानूपमांसरसं सलवणं पिवेदिति सह पूवण सप्त। इक्षुरसे चैकमाह-क्षेड़मित्यादि। क्षेई कृतवेधनफलं मदन. फलादिषट्काथसिद्धमिक्षुरसेन मिश्रं पिवेदित्येकः। इति कृतवेधनयोगाः षष्टिरुपसंहियन्ते ॥७।८॥
गङ्गाधरः-तत्र श्लोकाविति । क्षीरे द्वौ द्वौ चत्वारः कृतवेधनस्य योगाः, सुरासवे त्वेकः, काथे नव च त्रयोदश चेति द्वाविंशतिः, पिच्छायां दश,
फलादीनाव प्रत्येकं वेडादईभागिकत्वम् । कषायेष्वित्यादिना सप्त मांसयोगानाह। सममिति कोशातकीतुल्यं मांसम्। अत्र पिवदित्यनेन षण्मासरसाः, फलादीत्यनेन चकः । “फलादिपिप्पलीतुल्यं तवत्' इत्यनेन फलादिभिः समं मांसम् । तद्वदिति वचनात् कोशातक्याः कषायेण साधनीयम् ॥६॥
For Private and Personal Use Only