________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
काथयित्वा सावं तस्य यूला नेहं निशापयेत् ॥ कृतवेधनकरमाशं फलाध्यद्धाशसंयुक्तम् । पृथगारग्वधादोनां त्रयोदशभिरासुतम् ॥ ४ ॥ * शाल्मलीमूलवृन्तान्त-पिच्छाभिर्दशभिस्तथा। 'वर्तकः फलवत् षट् स्युः फलादीनां घृतं तथा ॥ ५ ॥
पथाव मधुकादीनां मवानां नवमिः कषायर्मदनफलवस् पिबेत् । शंति नमकाये ॥३॥ -गाकर तथा काथे त्रयोदश माह-कायिकेत्यादि । तस्य भवनस्य
कार्यमितापूला पुमा पत्मा लेहं मियापयेत् कास्येन् । तस्कृतवेषमफलस्य पायल्यावर्द्धमद्धांशाधिकतुल्यांशस्तेम युक्तं कृत्तवेधनस्य कल्कं लिप्या मिश्रविला निवासस् । यावम्मितं फलकर काव्यिवायूला लेडं कुर्यात्, तदपेक्ष्य साडॉशहरवेगासपूर्णसंयुतं तं लेहं निवापयेत् । सं लेहमारगवादीमा आरगबधीयोक्तानामारगबधादिनिम्बान्तानां त्रयोदशामां सत्येकका मक्षिण माणने स्वामयेद न्यावदासुतं स्यात्, ततः पिबेदिति त्रयोदश काथासवे। इति मूर्मवभिः सह काथे द्वाविंशतियोगाः॥४॥
गजाधरः--शाल्मलीत्यादि। शाल्मल्या मूलवृन्तादीनां दशानां दिनभिः पिणभिः कषिताभिमूलफलपुष्पलक्सारपत्रकण्टकमजवेष्टकटताकै
हस्यादिना भव पाम बोगालाह । 'मलवदिति मदनफलं प्रथा यष्टीमधुकाविभिः सीबते, सला एतदपि पातव्यमित्यर्थः। एतापाययोगेषु शेमविभिप्रध्यायकं लोहं पठन्ति-विक्षा रसं तस्य पूत्वा लेहं निधापयेत्" इत्यादि, तच्च सङ्गतार्थम् । उक्तञ्च जतूकणे-"अत्र जीर्णवोजानां मदनफलवत् कमायलेहा मल्सि मघ" इति ॥ १-३॥
चक्रपाणि-पृथगित्यादिना सयो वश कषाययोगामाह । एवं द्वाविंशतिः कषाययोगा भवन्ति । भारगबधाक्यत्रयोदश मदनकरूपे 'भारगल्भवृक्षकेत्यादिना गुडूज्यन्तेनोक्ता शेयाः ॥ ४॥
चक्रपाणिः-शाल्मलीस्यादिना दश पिच्छायोगानाह । शाल्मली मूलमादि येष ते शामलो. मूलाः। शाल्मल्यादयो 'विमानपठिता दश-शामलीशामलकाभद्रपर्येलापल्यू पोदिकोहाल. मामलीमूलचूर्णानामिति साधुतः पाठः।
४४६
For Private and Personal Use Only