________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
૨૨ चरक-संहिता।
भामागंबकल्पः दश लेहास्त्रयः कल्का दश चैव घृत तथा। कल्पे धामार्गवस्योक्ताः षष्टियोगा महर्षिणा ॥१०॥ इत्यग्निवेशकृतै तन्त्रे चरकप्रतिसंस्कृत कल्पस्थाने धामागेव
कल्पो नाम चतुर्थोऽध्यायः॥४॥ एको घ्रये। तथा शकुद्रसे दश च द्वौ च । दश लेहाः। कल्कास्त्रयो योगाः। घृते च दश योगा इति ॥१०॥ अमिवेशकृते तन्त्रे चरकप्रतिसंस्कृते। अप्राप्ते तु दृढ़वल-प्रतिसंस्कृत एव च । कल्पस्थाने धामार्गव-कल्पेऽध्याये तुरीयके। वैद्यगङ्गाधरकृते जल्पकल्पतरौ पुनः। कल्पस्थाने सप्तमे तु स्कन्धेऽध्याये तुरीयके। धामार्गवकल्पजल्प
__शाखा तुर्या समापिता। हैमवती वधा। तच्छुतमित्यादिना एकं घृतयोगमाह। पल्लवे नवेस्यादिसंग्रहेण व्युत्क्रमसंग्रहाभिधानं छन्दोऽनुरोधात्। दश द्वाविति द्वादशेत्यर्थः ॥९॥ १० ॥ इति महामहोपाध्यायचरकचतुराननश्रीमचक्रपाणिवत्तविरचितायामायुर्वेददीपिकायां चरकसात्पण्यटीकायां कल्पस्थानव्याख्यायां धामार्गवकल्पो नाम
चतुर्थोऽध्यायः॥४॥
• पलवे मव चरवारः क्षीर एका सुरासवे। पाये विंशतिः कालो दश द्वौ च शहदसे। भर एकस्तया श्रेये वश लेहास्तथा घृतम्। कल्पे धामार्गक्स्योक्ताः परियोगा महर्षिणा । इतिकारी संग्रहालोको।
For Private and Personal Use Only