________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
४ मध्यायः]
कल्पस्थानम्। सुखोदकानुपानाः स्युः पित्तोष्णसहित कफे। धान्यतुम्बुरुयूषेण कल्कः सर्वविषापहः ॥ ८॥ जात्याः सौमनसायिन्याः रजन्याश्चोरकस्य च। वृश्चिकस्य महाक्षुद्र-सहाहैमवतस्य च ॥ विम्ब्याः पुनर्नवाया वा कासमई स्य वा पृथक् । एक धामार्गवं वै वा कषायः परिमृद्य तु ॥ तच्छृतक्षीरज सर्पिः साधितं वा फलादिभिः । घृतं मनोविकारेषु श्रेष्ठं वमनमुत्तमम् ॥६॥
तत्र श्लोको। पल्लवे नव चत्वारः क्षीर एकः सुरासवे।
काथे नवैकोऽन्ने प्रेये दश द्वौ च शकृदसे ॥ फलेन सहातिसञ्चये शर्करामधुभ्यां दश लेहाः सुखोदकानुपानाः कासिनाम्। इति दश। त्रीन् कल्कानाह-धान्येत्यादि। धान्यकाथेन धामार्गवफलकल्कः तुम्बुरुकाथेन मुद्गादियूषेण चेति त्रयः कल्काः ॥८॥ __ गङ्गाधरः-अथ घृते दश योगानाह-जात्या इत्यादि। सौमनसायिन्या जात्या इति मालत्याः। मालत्यादीनामेकैकस्य कषायेण धामार्गवस्य फलमेक द्वे वा परिमृद्य क्षीरं पचेत्। तत् क्षीरं मथिता यत् सर्पिरुत्तिष्ठेत् तत् सर्पिर्मदनफलादिभिरपामार्गतण्डलोयोक्तः कल्कैः साधितं स्यात्, तदघृतं मनोविकारेषु श्रेष्ठमिति घृते दश योगा इति धामागेवः षष्टिधायोगयुक्तः॥९॥
गङ्गाधररा-तदाह-तत्र श्लोकाविति । नव योगाः धामागेवस्य पल्लवे। चबार क्षीरे। एकः मुरासवे। कषायनेवभिनव योगाः। एकोऽन्ने योगः। भवति। पितोमसहिते कफे इति उग्रतोष्मगुणेन पित्तेन युक्त कफे। अन्ये तु पित्तोमशम्देन पित्तोमणा कृतं उघरमाहुः। धान्येत्यादिना एककल्कयोगमाह। धान्यतुम्बुरुक्काथ एव भान्य. उम्बुरुयूपः। उक्तं हि जतूकणे-धान्यतुग्रुरसेन कहको विषनुत्" इति ॥ ८॥
चक्रपाणिः-जात्या इत्यादिना एकादशकषाययोगानाह। जाती चम्पकजाती, अन्ये पूथिका सौमनसायिनीति वदन्ति । वृधिरः श्वेतपुनर्नवा। महासहा भुनसहा मुद्रमाणपन्यो ।
For Private and Personal Use Only