________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
३५५०
चरक-संहिता। [भामार्गवकल्पः चीकृतस्य वत्तिं वा कृत्वा वदरसम्मिताम् । विनीयाञ्जलिमात्रे तु पिबेद गोऽश्वशकृद्रसे ॥ पृषताकुरगावि-गजोष्ट्राश्वतरस्य च। श्वदंष्ट्राखरखड़ गानामेवं पेया शकूद्रसे ॥७॥ जीवकर्षभको वीरामात्मगुप्तां शतावरीम् । काकोली श्रावणी मेदां महामेदां मधूलिकाम् ॥ एकैकशोऽभिसञ्चूर्य सह धामार्गवेण तु।
शर्करामधुसंयुक्ता लेहा हृद्दाहकासिनाम् ॥ धामार्गवफलचर्णः प्रभूतशो बहुशो भावितानि वासितानि मांसरसादिभि त्या वृप्तो घाना मुखं वमेदित्येको योगो ये॥६॥ __गङ्गाधरः-शकद्रसे द्वौ दश चाह-चूर्णीकृतस्येत्यादि। धामार्गवस्य फलवीज चूर्णीकृत्य जलेन वर्ति कोलसम्मितां कृत्वाऽञ्जलिमात्रे गोशकद्रसेऽश्वशकुद्रसेऽञ्जलिमात्रे वा विनीय पिवेदिति शकद्रसे द्वौ योगौ। अथ दश चाह-पृषतेत्यादि। पृषतो हरिणः। ऋक्षो भल्लूकः । कुरङ्गचित्रहरिणः। अविमषः। अश्वतरः खवरः। श्वदंष्ट्रा क्षुद्रव्याघ्र विशेषः। खरो गईभः। खड़गो गण्डारः। एवं पूर्ववच्चूर्णीकृत्य जलेन वर्ति कुखा धामार्गव वीजं पृषतादीनां पृथक दशानां शकद्रसेऽञ्जलिमात्रे विनीय पिबेदिति शकद्रसेऽपरे दश योगाः। इति द्वादश ॥७॥
गङ्गाधरः-दश लेहानाह-जीवकेत्यादि। जीवकादीनामेककं धामार्गव दित्यादिना एकोऽहयोग उच्यते। अन्ने र धामार्गवस्य संयोगेन भोरेण योगः। चूर्णरित्यादिना
ये एकयोगमाह। उत्पलादीनानास भेदोऽविवक्षितः। उत्पलस्यैक एव में यथोगः । अस भादिशब्देन सौगन्धिकपमादीनां ग्रहणम् । प्रमूतशइचूर्णैर्भावितानीति ज्ञेयम् ॥५॥६॥
चक्रपाणिः-चूर्णीकृतस्येत्यादिना गोऽश्वशकृद्रस इति द्वौ योगौ तथा पृषतेस्यादिवशयोगा इति द्वादशशकृद्रसयोगसम्बन्धाद द्वादश शकृयोगा उध्यन्ते। पृषतो विचिलितहरिणः। ऋष्यो नीलाण्डा, कुरङ्गश्चञ्चलगतिः। अश्वतरो वेगसरः। श्वदंष्टक्षतुर्दष्टो मृगविशेषः ॥७॥
चक्रपाणिः-जीवकेत्यादिना दश लेहानाह। मधूलिका मर्कट इति ख्याता। अत लेहेष भामा बादितरम्यचूर्णस्य समानत्वम्। मधुशर्करयोश्च तावती माना, यावत्या लेहरवापत्ति
For Private and Personal Use Only