________________
Shri Mahavir Jain Aradhana Kendra
'४ अध्यायः ]
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
कल्पस्थानम् ।
पुष्पादिभिः क्षीरयोगाश्चत्वारः पञ्चमी सुरा । पूर्व्ववजीर्णशुष्काणामतः कल्पं प्रचक्षते ॥ ४ ॥ मधुकस्य कषायेण वीजं कण्टोद्धृतं फलम् । सगुड़ व्युषितं रात्रौ कोविदारादिभिस्तथा ॥ दाद गुल्मोदरान्तेभ्यो ये चाप्यन्ये कफामयाः । दद्यादन्नेन वा युक्तं हृद्रोगशान्तये ॥ ५ ॥ चणैर्वाप्युत्पलादीनि भावितानि प्रभूतशः । रसचीरयवाग्वादि - तृप्तो घात्वा वमेत् सुखम् ॥ ६ ॥
1
गङ्गाधरः - पुष्पादिभिरिति । धामागंवस्य पुष्पवृतं क्षीरं फलमृतं क्षीरं प्रबालमृतं क्षोरं तृतीयं तथा धामार्गवपल्लवे सिद्धं क्षीरं घनीभूतं सन्तानं क्षीरसन्तानं चतुर्थे मिति चखारो योगाः पञ्चमी सुरा पूर्ववज्जो शुष्काणाम् । तद्यथा - सुरामण्डे जीर्ण पक्वं शुष्कं धामार्ग वफलादिकं भाजने स्थापयेत्, कालजातरसमासवं कृत्वा मृदित्वा पाययेदिति पञ्चमः सुरासवः । पूर्ववदिति जीर्ण शुष्कं धामार्गवस्य पुष्पञ्च फलञ्च प्रबालांच कल्कीकृत्य सुरापण्डे स्थापयेदिति कल्कैस्त्रिभिरेकः सुराकल्पः ॥ ४ ॥
गङ्गाधरः– मधुकस्येत्यादि । धामार्गवस्य फलं वीजं कण्टकादुद्धृतं सगुड़े मधुकस्य कषायेण रात्रौ व्युषितं गुल्माद्यात्तभ्यो दद्यात् । एवं कोविदारादिभिः पृथगष्टभिः कषायें सगुड़े कण्टोद्धतं फलं बीजं रात्रौ व्युषितं दद्यात् । इति कषाये नव योगाः । अथान्ने स्वेकमाह - दद्यादित्यादि । धामार्गवस्य फ चूर्णीकृस्यान्नेन संयुक्तं दद्यादित्येकः ॥ ५ ॥
गङ्गाधरः - घये स्वेकमाह- चूर्णवत्यादि । उत्पलपुष्प पद्मपुष्पादीनि
३५४६
चक्रपाणिः - पुष्पादिष्वित्यादिना जीमूतककल्पविधानेन निर्दिष्टाश्चत्वारः क्षीरप्रयोगाः, पञ्चमन सुरागोऽतिदिश्यते । ते च 'पयः पुष्पेऽस्य' इत्यादिनोक्ता ज्ञेयाः । पूर्ववदिति पूज्वण सम्बध्यते । जीर्णशुष्काणामित्यादिना नव कषाययोगानाह । तथा जात्या इत्यादिना एकादश कषाययोगान् वक्ष्यति । एवं विंशतिकषाययोगाः संग्रहवक्ष्यमाणा पूरयन्ते ॥ ४ ॥
For Private and Personal Use Only
क्रपाणिः-- वीजकन्टोद्धृतं फलमित्यत्र च पूर्वनिपातानियम आहिताग्न्यादिपूज्र्वनिपातवद् बोध्यः । एवम्भूतञ्च फलं कषायेण सगुडेन व्युषितं रात्रौ व्युषितं कर्त्तव्यम् । डकं हि जव धमाका - "धामार्गव जोर्णशुष्ककलमध्येषु सगुड़ोषिताः । कोविदारादिकषाया नव" इति । foreseerat ani हितमेव । तेनेह गुल्मविषयतया वममोपदर्शनं न विरोधि । दया
४४५