________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२३६०
चरक-संहिता। { वाजीकरणपाद दश पञ्च च संयोगाः वीर्यापत्यविवर्द्धनाः। दृष्टास्ते शरमूलीये पादे पुष्टिबलप्रदाः॥ २२ ॥ इत्यग्निवेशकृते तन्त्रे चरकप्रतिसंस्कृते चिकित्सितस्थाने
द्वितीयाध्याये संयोगशरमूलीयो नाम
वाजीकरणादः प्रथमः ॥१॥ वृषायते वृष इवाचरति। तस्माद्धेतो/नीकरणमुपयुयुक्षुणा पुसा वलानुरूपं शोधन वमनं विरेचनश्च पुरा कार्यम। कस्मादित्यत आह-न हीत्यादि। हि यस्मात् सिद्धयोगा देहे मलिने सति प्रयुक्ता न सिध्यन्ति, यथा वाससि वस्त्रे म्लिष्टे रङ्गयोगो न दीप्ता सिध्यति ॥२१२२ ॥
गङ्गाधरः-पादं समापयति-अग्नीत्यादि। इति वद्यश्रीगङ्गाधरकविराजकविरत्नविरचिते चरकजल्पकल्पतरौ चिकित्सित
स्थाने संयोगशरमूलीयवाजीकरणपादः प्रथमः॥१॥
वृष्ययोगाश्च शुद्धदेहेरेव कर्तव्या इति दर्शयन्नाह–स्रोतःस्वित्यादि। नामितमिति मितिमिति यावत् ; मिलष्ट इति म्लाने ॥ १७-२२॥ इति महामहोपाध्यायचरकचतुराननश्रीमच्चक्रपाणिदत्तविरचितायामायुर्वेददीपिकायां चरकलात्पर्य्यटीकायां चिकित्सितस्थानव्याख्यायां वाजीकरणाध्याय
व्याख्यायां संयोगशरमूलीयपादव्याख्या।
For Private and Personal Use Only