________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
३० अध्यायः
३०श अध्यायः] चिकित्सितस्थानम् । ३५१५
तथान्तःसन्धिमार्गाणां दोषाणां गूढचारिणाम् । भवेत् कदाचित् कुत्रापि विरुद्धाभिमता क्रिया ॥ पित्तमन्तर्गतं गूढ़ स्वेदसेकोपनाहनैः। नीयते वहिरुष्णहि तथोष्णं शमयन्ति ते॥ वाहगः शीतैश्च सेकादारुष्मान्तयों हि पीड़ितः। सोऽणुगूढ़ कर्फ हन्ति शीतः शोतैस्तथा व्रजेत् ॥ श्लक्ष्णपिष्टो घनो लेपश्चन्दनस्यापि दाहकृत् । त्वगगतस्योष्मणो रोधाद दाहहृत् त्वन्यथागुरोः ॥ छर्दिनी मक्षिकाविष्ठा मक्षिका बहु वामयेत् । द्रव्येषु च विदग्धेषु वं तेषु च विक्रिया ॥ गङ्गाधरः-इति देशसात्म्यानां मांसादीनामपथ्यानामपि नैकान्तः परिहारः काय्य इति दर्शयिखा अपरमाह-तथेत्यादि। तथान्तर्गतानां दोषाणां सन्धिगतानां दोषाणां गूढचारिणाश्च दोषागां कदाचित् कुत्रापि रोगे विरुद्धा क्रियाप्यभिमता भवेत् । तद्यथा-पित्तमित्यादि। अन्तर्गतं गूढ़मुष्णं पित्तमुष्णः स्वेदादिभिर्व हिर्नीयते । तथा स्वेदादयः पित्तमुष्णं शमयन्ति। वायरित्यादि। शीर्वातः सेकादिभियोऽन्तरुष्मा पीड़ितः, सोऽन्तरुष्मा अण सूक्ष्म गूढं कर्फ हन्ति। तथा शीतैः शीतः कफो शमं व्रजेत् । तद् यथा। श्लक्ष्णेत्यादि। चन्दनस्य दाहहरस्य शीतस्य श्लक्ष्णपिष्टो घनो लेपो दाहकृत् । कस्मात् ? खगगतस्योष्मणो रोधात्। एवमतोऽन्यथा अगुरोरुष्णस्यापि दाहकरस्य लक्ष्णपिष्टोऽघनस्तनुलेपो दाहहृत् । एवमङ्गविशेषेऽपि कम्मे विशेषः स्यात् । तदयथा। छत्यादि। मक्षिकाविष्ठा छदिनो, मक्षिका तु बहु वामयेत् । प्रहणं पस्मात् तत् वयोबलशरीरादि। यदि वायुः सर्वात्मना कुप्यति, तदा तस्य वायोः यद् विपरीतं तैलं तत् कर्त्तव्यम्। यदानु शीतेन वायुर्वृद्धः तदा सर्वात्मना वातविपरीतं तैलमुत्सृज्य यदेव शीतवातस्यहितं तस्येवंगुणस्य शैत्य प्रशमाय हेतुविपरीतमुष्णं भेषज कर्तव्यम्, चोक्तं 'पीतेनोष्णकृतान् रोगान् शमयन्ति भिषगविदः' इत्यादि। इह तु
For Private and Personal Use Only