________________
Shri Mahavir Jain Aradhana Kendra
ww.kobairthong
www.kobatirth.org
Acharya Shri Ka
Acharya Shri Kailassagarsuri Gyanmandir
३५०२
चरक-संहिता। योनिब्यापचिकित्सितम् सम्यग् विरिक्तां मतिमान् कृतसंसज्जनां पुनः। ततो दोषावशेषघ्नैरन्नपानरुपाचरेत् ॥ ६४॥ शालयः षष्टिका वापि श्यामाका भोजने हिताः। प्रियङ्गवः कोरदूषा यवा वेणुयवास्तथा ॥ वंशवेत्रकलायाश्च शाकार्थे स्नेहसंस्कृताः। मुगान् मसूरान् यूषार्थे कुलत्थांश्च प्रकल्पयेत् ॥ १५ ॥ निम्बवेत्रागकुलक-वार्ताकामलकैः शृतान् । सव्योषसैन्धवान् यूषान् दापयेत् स्तन्यशोधनान् ॥ शशान् कपिञ्जलानेणान् संस्कृतांश्च प्रदापयेत् ॥ शाङ्गेष्टासप्तपणत्वक्-वस्तगन्धाशृतं जलम् ।
दापयेत् स्तन्यशुद्धार्थमथवा रोहिणीशृतम् ॥ ६६ ॥ 'त्रिफलारससंयुतां मधुसंयुक्तां पाययेद, अथवा अभयां त्रिफलारससंयुती मधुसंयुक्तां पाययेत्। विरिक्तां कृतसंसर्जनां तां धात्रौं पुनस्ततो दोषशेषनरन्नपानरुपाचरेत् ॥९४॥
गङ्गाधरः-अन्नार्थमाह-शालय इत्यादि । प्रियङ्गचो धान्यविशेषाः । वंशादयोऽपि शाकाणे स्नेहसंस्कृताः, वंशो वंशकरीरः, वेत्रं वेत्राग्रम्, यषाथ मुद्रादीन् कल्पयेत् ॥९५॥
गङ्गाधरः-यूषसंस्कारमाह-निम्बेत्यादि। कुलकं पटोलपत्रम् । निम्बा. दिभिः कथितः कल्कैर्वा शृतान् सव्योषसैन्धवान् यूषान् दापयेत् । शशानित्यादि। शशादींश्च संस्कृतान् रसान् कृखा प्रदापयेत् । पानार्थमाह । शार्ङ्गष्टेत्यादि । शाष्टा काकजङ्घा । वस्तगन्धा अजमोदा। रोहिणी कटरोहिणी ॥९६ ॥
For Private and Personal Use Only