________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
३० अध्यायः] चिकित्सितस्थानम् । ३४६
भुक्त्वा भुक्त्वा दिवास्वप्नात् मद्यस्याति च सेवनात्। अभिचारादनायासाद व्याधिभिः कर्षणेन च ॥ दोषाः क्षीराश्रयाः प्राप्य सिराः स्तन्यं प्रदूष्य च।। कुय्युरष्टविधं भूयो दोषतस्तन्निबोध मे ॥८॥ वैरस्यं फेनसङ्घातो रौक्ष्यञ्चेत्यनिलात्मके। पित्ताद वैवर्ण्यदौर्गन्ध्ये स्नेहपैच्छिल्यगौरवम् ॥ कफाद भवति रौक्ष्यादारनिलः स्वैः प्रकोपणैः । कद्धः वीराश्रयः प्राप्य रसं स्तन्यं प्रदूषयेत् ॥ विरसं वातसंसृष्टं कुशो भवति तत् पिबन् । न चास्य वदते दारं कृच्छ्रेण च विवर्द्धते ॥ तथैव पायुः कुपितः स्तन्यमन्तर्विलोडयन् । करोति फेनसङ्घातं ततः कृच्छ्रात् प्रवर्द्धते ॥ तेन क्षामखरो बालो बद्धविरामूत्रमारुतः। वातिकं शीर्षरोग वा पोनस वा स गच्छति ॥ पूर्ववत् कुपितः स्तन्ये स्नेहं शोषयतेऽनिलः। .
रूदं तत् पिबतो रौक्ष्याटु बलहासश्च जायते॥१० उदोरणेन प्रेरणेन। कुशरा तिलकल्कः। परमानादीनि भुक्त्वा भुक्त्वा दिवाखमात् । दोषा वातादयः क्षीराश्रयाः स्तन्यवहाः सिराः प्राप्य स्तन्यं प्रदूष्य चाष्टविधं दोषं वेवादिकं कुय्युस्तद भूयो दोषतो वातादितो निबोध ॥ ८९
गङ्गाधरः-वैरस्यमित्यादि। अनिलात्मके वातदूषिते स्तन्ये वैरस्यादित्रयं भवति। पित्तात् स्तन्ये ववर्य दोगेन्ध्यश्च द्वे भवतः। कफात् स्तन्ये स्नेहोदित्रयं भवति। तद् यथा स्यात् तदाह-रोक्ष्यायोरित्यादि। तत् पिबन् शिशुः कृशो भवति। न चास्य शिशोः क्षीरं वदते कुच्छण शरीरमस्य विवर्तते। तथवेत्यादिना फेनसङ्घातसम्प्राप्तिः। ततस्तत्पानात् शिशुः कृच्छण विवर्द्धते इत्यादि। पूर्ववदित्यादिना रोक्ष्यसम्माप्तिः। स्वः
For Private and Personal Use Only