________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१.३०श अध्यायः चिकित्सितस्थानम् ।
कर्णिन्यचाणाशुष्क-योनिप्राक्चरणासु च।। कमचाते च दातव्यं तैलमुत्तरवस्तिना ॥ गोपित्ते मत्स्यपित्ते वा क्षौमं त्रिसप्तभावितम् । मधुना किण्वचूर्ण वा दद्यादचरणापहम् ॥ स्रोतसां शोधनं क्लेद-शोथकण्डूहरञ्च तत् ॥४४॥ वातघ्नः शतपाकैश्च तैलः प्रागतिचारिणो । आस्थाप्या चानुवास्या वा स्वेद्या चानिलसूदनैः। स्नेहद्रव्यैस्तथाहाररुपनाहैश्च युक्तितः ॥ शताहायवगोधूम-किण्वकुष्ठप्रियङ्गुभिः । बलाखुपर्णिकास्नेहैः संयावा धारणे मताः ॥ ४५ ॥ वामिन्युपप्लुतानाञ्च स्नेहस्वेदादिकः क्रमः। कार्य्यस्ततः स्नेहपिचुस्ततः सन्तर्पणं भवेत् ॥ ४६॥ गाधरः-कणिनीत्यादि। कर्णिन्यादिषूत्तरवस्तिना तैलं दातव्यम् । गोपित्त इत्यादि। त्रिसप्तेति एकविंशतिवारं भावितं क्षौमवस्त्रचेलं क्षमा मसिना तस्य वल्कलकृतं वस्त्रं क्षौमं योनौ दद्यात् । किण्वं मद्यकि चूर्णयिता मधुना मिश्रीकृत्य योनौ दद्यात् ॥४४॥ . मङ्गाधरः–वातघ्न रित्यादि। प्रागतिचारिणी प्राक्चरणा योनिरतियरमा चायोनिर्वातघ्नैर्वातरोमोक्तस्तैलैः शतपाकैश्च तैलैरास्थाप्या चानुवास्या च। अनिलसूदनैश्च स्नेहद्रव्यः स्वेद्यास्तथानिलमूदनराहारैः स्नेहद्रव्यक्तित उफ्नाहश्च स्मेहद्रव्यरुपचा। शताह त्यादि । शताहादीनां संयावाः कल्फप्रक्षितालक्तकपत्राणि योनौ धारणे मताः॥४५॥ ... गाधरः-वामिनीत्यादि। स्नेहस्वेदादिक इति आदिपदेन विरे चादिकं गृह्यते ॥ ४६॥
चक्रपाणिः-तैलमुत्तरवस्सिनेस्यस जीवनीयसिद्धं तैलम्। गोपित्त इत्यादि दयादचरणापहः मिति। संयाक उत्कारिका। धारणे स्मृत इति धारणकारक इत्यर्थः ॥ ४४-४६ ॥
४३६
For Private and Personal Use Only