________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
३०श अध्यायः चिकित्सितस्थानम् । ३४६९
वृषकं मातुलुङ्गस्य मूलानि मदयन्तिकाम् । पिबेत् सलवणैर्मदौः पिप्पलीकुश्चिके तथा ॥ रास्नाश्वदंष्ट्रावृषकैः शृतं शूले पिबेत् पयः । गुड़ चीत्रिफलादन्ती-काथैश्च परिषेचयेत् ॥ सैन्धवं तगरं कुष्ठं वृहती देवदारु च । समांशैः साधितं कल्कैस्तैलं धाय्य रुजापहम् ॥३०॥ गुडूचीमालतोरास्ना-बलामधुकचित्रकैः। निदिग्धिकामहादारु-यूथिकाभिश्च कार्षिकैः ॥ तैलप्रस्थं गवां मूत्रे क्षीरे च द्विगुणे पचेत् । वाता नाश्च योनीनां सेकाभ्यङ्गपिचुक्रियाः ॥३१॥ वाताायाः पिचं दद्यात् योनौ च प्रणयेत् ततः। हिंस्राकल्कन्तु वातार्ता कोष्यमभ्यज्य धारयेत् ।
पञ्चवल्कस्य पित्तार्ता श्यामादीनां कफातुरा ॥ गङ्गाधरः-पिप्पलीरित्यादि। पिप्पल्यादीनि पिष्ट्वा प्रसन्न्यालोड्य आलोड़नयोग्यया धृते सम्भृष्टानि पातु दापयेत् ॥२९॥
गाधरः-वृषकमित्यादि। कृषकादिकं सलवणैमेदैः पिष्ट्वा पिषत् । मदयन्तिका मल्लिका। तथा पिप्पलीमुपकुश्चिकाच पिष्ट्वा सलंक्शमैदाः पिबेत्। रास्नेत्यादि। रास्नादिभिरष्टभागिकैश्चतुर्गुणजले शृतं पयः पिबेत् । मुह च्यादिकाथैश्च सेचयेत्। सैन्धवमित्यादि। सैन्धवादिभिः समांशः कल्क साधितं तैलं पिचुना योनौ धार्यम् ॥ ३०॥ ..
गाधरः-गुडूचीत्यादि। गुड़च्यादिभिथिकान्तः कल्कैः कार्षिकैः मयां मने द्विगुणे क्षीरे च द्विगुणे तैलप्रस्थं पचेत् । तेन सेकादिक्रिया ॥३१॥
गाधरः-वाता या इत्यादि। योनिमभ्यज्य हिंसाकल्कं कोणं योनौ धारयेत्। पञ्चेत्यादि। आम्रादीनां पश्चानां वल्कस्य कल्कं पित्ताचर्चा, भागः। शूल इति योनिशूले। तलं धारयमिति पिच्छिलायां योनौ धाय॑म् । योनौ च
४३५
For Private and Personal Use Only