________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
चरक-संहिता। योनिन्यायविकिलित श्रावणीपिप्पलीमूल-पीलुमाषाख्यपर्णिभिः । शर्कराक्षीरकाकोली-काकनासाभिरेव च ॥ पिष्टैश्चतुर्गुणधीरे सिद्धं पेयं यथावलम् । वातपित्तकृतान् रोगान् हत्वा गर्भ ददाति तत् ॥ २७॥
बलातलम् । काश्मयंत्रिफलाद्राक्षा-कासमईपरूषकः । पुनर्नवाद्विरजनी-शुकनासासहाचरैः॥ शतावर्या गुड़ च्याश्च प्रस्थमक्षसमे तात् । सिद्धं पिबेद वातयोनि-दोषन गर्भदं परम् ॥ २८
काश्मर्यादिघृतम् । पिप्पलीः किंशुकाजाजी-वृषकं सैन्धवं वचाम्। यवक्षाराजमोदे च शर्करां चित्रकन्तथा ॥ पिष्टा प्रसन्नयालोड्य घृतभृष्टानि दापयेत् । योनिपार्शर्तिहृदरोग-गुल्माशोंविनिवृत्तये ॥ २६ ॥
गङ्गाधरः-बलेत्यादि। बलाया द्रोणद्वयकाथे बलायाश्चतुःषष्टिशरावमष्टद्रोणे जले पक्त्वा पादशेषे द्रोणद्वये काथे तलाढकं षोडशशरावमितं तेलं स्थिरादिभिः काकनासान्तः कल्कैस्तैलपादिकैश्चतुगुणक्षीरे सिद्धं पक्चं तैलं यथावलं पेयम् । स्थिरा शालपर्णी पयस्या क्षीरविदारी वीरा काकोलो श्रावणी मुण्डेरी माषाख्यपर्णी माषपर्णी। काकनासा काउया ठुटोति लोके ॥२७॥
बलातैलम्। ___ गङ्गाधरः-काश्मय्यत्यादि। काश्मर्यादिगुड़च्यन्तैरक्षसमः कल्कै तात् प्रस्थं चतुर्गुणजले सिद्धं पिबेत् ॥२८॥ काश्मर्यादिघृतम्।
इति वा उभयथापि द्रोणद्वयमान एव कायो भवति । पयस्था अर्कपुष्पी, मुद्गपीलुमाषाख्यः पर्णाशब्दः प्रत्येकमभिसम्बध्यते। तल पीलुपी मोरटा, केचित् मूळमाहुः। प्रसन्ना मानामा उपरितनो
For Private and Personal Use Only