________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
३४६६
चरक-संहिता। योनिब्यापचिकित्सितम आसां षोड़श यास्त्वन्त्या आदो द्वे पित्तदोषजे। परिप्लुता वामिनी च वातपित्तात्मिके मते। कर्णिन्युपप्लुते वात-कफात् शेषास्तु वातजाः। .. देहं वातादयस्तासां स्वैर्लिङ्गः पीड़यन्ति हि ॥ २३ ॥ स्नेहनस्वेदवस्त्यादि वातजास्वनिलापहम् । कारयेद् रक्तपित्तन शीतं पित्तकृतासु च ॥ श्लेष्मजासु तु रूक्षोष्णं कर्म कुर्य्याद विचक्षणः। सन्निपाते विमिश्रन्तु संसृष्टासु च कारयेत् ॥ २४ ॥ स्निग्धविन्नां तथा योनि दुःस्थितां स्थापयेत् पुनः। पाणिना नामयेजिह्मां संवृतां वर्द्धयेत् पुनः॥ गङ्गाधरः-आसामित्यादि। आसां विंशतापदां मध्ये पित्तरक्तकररित्यादिभिरुक्ता यास्वन्त्याः षोड़शयोनिव्यापदस्तासामादेन द्वे सासूजा चारजस्का चेति द्वे पित्तजे। शेषास्तु चतुर्दश वातजाः। देह मित्यादि । हि यस्मात् तासां देह वातादयः पीड़यन्ति, तस्माद् वातजामु योनिव्यापत्र अनिलापहं स्नेहनादि कारयेत्। पित्तकृतासु रक्तपित्तन शीतं कारयेत् । श्लेष्मजासु तु रूक्षोष्णं कर्म कुर्य्यात् । सन्निपाते विमिश्रं तिसृषक्तं कर्म विशेषेण मिश्रीकृत्य कुर्यात् । संसृष्टासु परिप्लुतावामिन्योतिपित्तोक्तं विमिनं कारयेत् । कर्णिन्युपप्लतयोर्वातकफोक्तं विमिश्रं कारयेत् ॥ २३ ॥ २४॥ ..
गङ्गाधरः-विशेषेण कम्मे चाह-स्निग्धेत्यादि। स्निग्धखिन्नां खा दुःस्थितां योनि स्थापयेत् पुनः सुस्थितां कुय्योत्, जिह्मा कुटिलां योनिं पाणिना प्रदरमिच्छन्ति तेषामन्त्र विरोधो नास्त्येव। सम्प्रति आयव्यापचतुष्टयं त्यक्त्वा शेषषोड्सग्यापत्सु वातादिलिङ्गं चिकित्साज्ञानार्थं दोषविभागं दर्शयन्नाह-आसामित्याद। भावेर दे इति रक्तयोन्यरजस्के। देहं वातादय इति तासां वातादिविभागेन उक्तयोनिच्यापदां वातावयो बेहमिति स्वैलिङ्गः पीड़यन्ति तेन वातावहितत्वं वासामुपपन्नम् इति भावः। अन्ये तु देहशोर नात योनिस्थानमेवोच्यत इत्याहुः ॥ २२ ॥ २३ ॥
चक्रपाणिः-लिङ्गानन्तरं चिकित्सामाह- स्नेहनेत्यादि। स्नेहनादीनाम् अनिलापहतत्वे सिदेऽपि अनिलापहमिति विशेषेण अनिलापहव्यकृतस्नेहनादिप्रतिपादनार्थम् । संसटामु इति द्वन्द्वजासु। हारनप्रकारमाह। मिहिनामिति सानुवर्तते। शिामिति मार,
For Private and Personal Use Only