SearchBrowseAboutContactDonate
Page Preview
Page 1236
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ३ मनाया] चिकित्सितस्थानम् । ३४६५ वोजदोषात् तु गर्भस्थ-मारुतोपहताशया। ऋतुद्वेषिश्यस्तनी या षण्डो स्यादनुपक्रमा ॥२०॥ विषमदुःखशय्याति-मैथुनात् कुपितोऽनिलः। गर्भाशयस्य योन्याश्च मुखं विष्टम्भयेत् स्त्रियाः। असंवृतमुखो सातिः सफेनार्तववाहिनी। मांसोत्सन्ना महायोनिः पर्ववतणशूलिनी ॥२१॥ इत्येतैर्लक्षणैः प्रोक्ता विंशतियोनिजा गदाः। न शुक्र धारयत्येभिर्दोषोनिरुपद्रु ता॥ तस्माद् गर्भ न गृह्णाति स्त्री गच्छत्यामयान् बहून् । गुल्मार्श प्रदरादींश्च वातायै श्चातिपीड़नम् ॥ २२ ॥ .. गजाधरः-चीजेत्यादि । या नारी जन्मकाले वीजदोषाद गर्भस्थमारुतेन गर्भाशयारम्भकवायुना उपहतगर्भाशया जाता सा ऋतुद्वेषिणी चास्तनी च भवति, तस्याः सा योनिः षण्डी, सा पुनरनुपक्रमा न साध्या ॥२०॥ । महाधरः-विषमेत्यादि। कुपितोऽनिलः गर्भाशयस्य योन्याश्च मुवं विष्टम्भवेत् स्तम्भयेत् विकृतमेव वर्तते, सा विकृता नाम खलु असंवृतमुखो महायोनि म च ॥२१॥ गङ्गाधरः-इत्येते रित्यादि। एभिर्दोषैरुपद्रुता योनिन शुक्र धारयति । तस्मादित्यादि। गुल्माशे प्रदरादींश्चेति गुल्मार्शसी उक्त प्रदरं वक्ष्यते ॥२२॥ शुभमनात् वामिनीति उच्यते। मारुतोपहताशयेति मारुनोपहतगर्भाशया। वीजदोषादिति सामान्यवचनेनापि भावरूपवीजदोष एवान ज्ञेयः, गर्भाशयोपघातकरत्वात्। उक्तं हि-पक्ष मसा: शोणितं गर्भाशयवीजभागं प्रकोपमापद्यते तदा वन्ध्यां जनयति। विषममिति किया सिप विषमं यथा भवति तथा मैथुनादित्यर्थः। विष्टम्भयेदिति विस्तारयेत्। मांसोरसन्नेति सत्सममांसा ॥ १९-२१॥ .., साकि-दोषैर्योनिरुपब तेत्यनेन दोषशब्देन योनिदूषका यथोक्का गदा उच्यन्ते । उक्त नि-रोमा हि दोषशादं लभन्ते। तस्मादिति । योन्युपद्रवान् प्रदरादीन् इत्यत योनिम्बापो माहुः। तेन योनिण्यापदमावे प्रदरदोषोत्पादं वर्षयन्ति, ये तु योनिम्नभिनेत्र For Private and Personal Use Only
SR No.020147
Book TitleCharak Samhita Part 03
Original Sutra AuthorN/A
AuthorMuni Charak, Narendranath Sengupte, Balaichandra Sengupte
PublisherRanglal Mitra
Publication Year
Total Pages1601
LanguageSanskrit
ClassificationBook_Devnagari
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy