________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Achat
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
चरक-संहिता। [योनिग्यापचिकित्सितम् योन्यामधावनात् कण्डूर्जाताः कुर्वन्ति जन्तवः । सा स्यादचरणा कण्डा तयातिनरकाक्षिणी ॥६॥ अतिव्यवायात् पवनः शोथसुप्तिरुजः स्त्रियाः। योनौ करोति कुपितः सा चातिचरणा मता ॥ १०॥ मैथुनादतिबालायाः पृष्ठकटूबरुवङ्क्षणम् । रुजयन् दूषयेद् योनि वायुः प्राक्चरणा हि सा ॥ ११ ॥ गर्भिण्याः श्लेष्मलाभ्यासाच्छर्दिनिश्वासनिग्रहात् । वायुर्वृद्धः कर्फ योनिमुपनोय प्रदूषयेत् ॥ पाण्डं सतोदमाखावं श्वेतं स्त्रवति वा कफम् । कफवातामयव्याप्ता सा स्याद् योनिरुपप्लुता ॥ १२ ॥ पित्तलाया नृसंवासे क्षवथनारधारणात् । पित्तसम्मूर्छितो वायुयोनि दूषयति स्त्रियाः॥ गङ्गाधरः-योनिरित्यादि। अधावनाद योन्यां जन्तवो जाताः कण्डू कुर्वन्ति । तया कण्डा सा योनिरतिनरकाङ्क्षिणी स्यादतो नाना सा स्यादचरणा॥९॥
गङ्गाधरः-अतिव्यवायादित्यादि। अतिव्यवायात् सा योनिरतिचरणा मता॥१०॥ - गङ्गाधरः-मथुनादित्यादि। अतिबालाया मैथुनात् सा योनिः प्राक्चरणा नाम ॥११॥ गङ्गाधरः-गर्भिण्या इत्यादि। उपप्लुता नाम योनिः॥१२॥ गङ्गाधरः-पित्तलेत्यादि। पित्तलाया नार्या यां योनि नृसंवासे चक्रपाणिः-भचरणा कण्डा तयेति कृमिजनितयोनिकण्ड़ा। व्यवायस्यातिचरणेन व्यापत् भतिवरणा। रुजयन् इति दुःखयन् । उचितम्यवायकालात् प्राक् व्यवायाचरणात् प्राकचरणा उच्यते। गर्भिण्या इत्यादौ आस्रावमिति श्लेष्मानिलमात्रावम् । कफवातामयः उपपमा उपप्लुता इत्युच्यते ॥ ९-१२॥
चक्रपाणिः-नृसंवासे इति रमण्जनसान्निध्ये सर्वतः वातापत्तविकारोत्पमस्वात् परिप्लुता।
For Private and Personal Use Only