SearchBrowseAboutContactDonate
Page Preview
Page 1233
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Achat www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir चरक-संहिता। [योनिग्यापचिकित्सितम् योन्यामधावनात् कण्डूर्जाताः कुर्वन्ति जन्तवः । सा स्यादचरणा कण्डा तयातिनरकाक्षिणी ॥६॥ अतिव्यवायात् पवनः शोथसुप्तिरुजः स्त्रियाः। योनौ करोति कुपितः सा चातिचरणा मता ॥ १०॥ मैथुनादतिबालायाः पृष्ठकटूबरुवङ्क्षणम् । रुजयन् दूषयेद् योनि वायुः प्राक्चरणा हि सा ॥ ११ ॥ गर्भिण्याः श्लेष्मलाभ्यासाच्छर्दिनिश्वासनिग्रहात् । वायुर्वृद्धः कर्फ योनिमुपनोय प्रदूषयेत् ॥ पाण्डं सतोदमाखावं श्वेतं स्त्रवति वा कफम् । कफवातामयव्याप्ता सा स्याद् योनिरुपप्लुता ॥ १२ ॥ पित्तलाया नृसंवासे क्षवथनारधारणात् । पित्तसम्मूर्छितो वायुयोनि दूषयति स्त्रियाः॥ गङ्गाधरः-योनिरित्यादि। अधावनाद योन्यां जन्तवो जाताः कण्डू कुर्वन्ति । तया कण्डा सा योनिरतिनरकाङ्क्षिणी स्यादतो नाना सा स्यादचरणा॥९॥ गङ्गाधरः-अतिव्यवायादित्यादि। अतिव्यवायात् सा योनिरतिचरणा मता॥१०॥ - गङ्गाधरः-मथुनादित्यादि। अतिबालाया मैथुनात् सा योनिः प्राक्चरणा नाम ॥११॥ गङ्गाधरः-गर्भिण्या इत्यादि। उपप्लुता नाम योनिः॥१२॥ गङ्गाधरः-पित्तलेत्यादि। पित्तलाया नार्या यां योनि नृसंवासे चक्रपाणिः-भचरणा कण्डा तयेति कृमिजनितयोनिकण्ड़ा। व्यवायस्यातिचरणेन व्यापत् भतिवरणा। रुजयन् इति दुःखयन् । उचितम्यवायकालात् प्राक् व्यवायाचरणात् प्राकचरणा उच्यते। गर्भिण्या इत्यादौ आस्रावमिति श्लेष्मानिलमात्रावम् । कफवातामयः उपपमा उपप्लुता इत्युच्यते ॥ ९-१२॥ चक्रपाणिः-नृसंवासे इति रमण्जनसान्निध्ये सर्वतः वातापत्तविकारोत्पमस्वात् परिप्लुता। For Private and Personal Use Only
SR No.020147
Book TitleCharak Samhita Part 03
Original Sutra AuthorN/A
AuthorMuni Charak, Narendranath Sengupte, Balaichandra Sengupte
PublisherRanglal Mitra
Publication Year
Total Pages1601
LanguageSanskrit
ClassificationBook_Devnagari
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy