________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१ मयाः चिकित्सितस्थानम् ।
कफोऽभिष्यन्दिभिर्वृद्धो योनिञ्चेद दूषयेत् स्त्रियाः। स कुर्यात् पिच्छिलां शीतां कण्डूप्रस्तामवेदनाम् । पाण्डुवर्णा तथा पाण्डु-पिच्छिलार्त्तववाहिनोम् ॥ ६॥ समाश्रित्य ® रसान् सर्वान् दूयित्वा त्रयो मलाः। योनिगर्भाशयस्थाः स्वैयोनि युञ्जन्ति लक्षणैः । सा भवेद दाहशलार्ता शुक्लपिच्छिलवाहिनी॥७॥ पित्तरक्तकरैर्नार्या रक्कं पित्तेन दृषितम् । अतिप्रवर्तते योन्यां लब्धे गर्भऽपि सासृजा॥ योनिगर्भाशयस्थं चेत् पित्तं दूषयेदमृक् । सारजस्का मता कार्य वैवर्ण्यजननी भृशम् ॥८॥ गङ्गाधरः-कफ इत्यादि। पाण्डुखमालवस्य फफकृतश्वेतमिश्रितत्न रक्तवर्णस्य ॥६॥
गङ्गाधरः-समाश्रित्येत्यादि। यो मलाः सर्वान् रसान् शारीरान् दवषिला योनिगर्भाशयस्थाः स्वैर्वातादिलिङ्गयौनिं युञ्जन्ति। ततः सा गोनिदाहरुलार्ता शुक्लपिच्छिलद्रववाहिनी स्यात् ॥७॥ ___ गङ्गाधरः-पित्तेत्यादि। पित्तरक्तकरैट्रैव्यैः। सासृजा गर्भे लब्धेऽपि सातवा भवति । इत्येषा रक्लयोनिः । योनीत्यादि । योनिगर्भाशययोरुभयोः स्थितं दुष्टं पित्तन्चेदातवं दूषयेत् तदा सा योनिररजस्का मता देहकार्यादिजननी ।। सेन यातिकरूपा योनिण्यापत् । एवमेव पैत्तिकइलैष्मिकसान्निपातिकयोनिग्यापदामपि वैक्तिक कफजसानिपातिकदोषप्रभवत्वं वर्णयन्ति। रक्तयोनिरिह असूकदरसंज्ञया चिकित्साप्रस्ताव वक्तव्या। मैवम्, ये तु एतद्वयापदां प्रदरं भिन्नमेव मन्यन्ते तेषामल विरोधः। इति अदरजिकिरसार्थ प्रकरणान्तरम् 'भनाध्याये पठिप्यन्ति। समनन्त्या इति पथ्यापथ्यमेलकेनोप. पनामसादि भक्षयन्स्याः ॥४-७॥
चक्रपाणिः-रक्तपित्तकरैरिस्यादौ गर्भ लब्धेऽपि रक्कमतिप्रवसते तेनास्या गर्भो भवति । सा सपना स्कायोनिः इत्यर्थः। ये तु सालजा इति पठन्ति ते यस्यां लब्धेऽपि गर्ने भन्नमतिमपात सा सशरतन त्या अनजा भवतीति वदन्ति। योनौ गर्भ विधतीति योनिगाशयस्था सा अरजस्केति अनार्सवा॥८॥ *समाश्रित्य इत्यस समभन्स्याः तथा गर्भेऽपि सासृजा इत्यत्र वीजेऽपि साऽप्रजाति सम्पाठः
४३४
For Private and Personal Use Only